समाचारं
मुखपृष्ठम् > समाचारं

शङ्घाई-स्टॉक-सूचकाङ्कः उच्छ्रितः अस्ति, वृषभ-विपण्यं च गतिं प्राप्नोति! विपण्यभावना अधिका अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के विपण्यस्य समाप्तिः अभवत्, यत्र चिनेक्स्ट् सूचकाङ्कः एकमासस्य लाभस्य अभिलेखं स्थापितवान्, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः च १७% वर्धितः । क्षेत्राणां दृष्ट्या अर्धचालकः, वित्तीयप्रौद्योगिकी, होङ्गमेङ्ग-अवधारणा इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, यत्र कोऽपि क्षेत्रः पतितः नासीत् । विपण्यव्यवहारस्य मात्रा २.५९ खरब युआन् अतिक्रान्तवती, इतिहासे सर्वाधिकव्यवहारमात्रायाः अभिलेखं स्थापितवान् । द्वयोः नगरयोः ७०० तः अधिकाः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, २७०० तः अधिकाः स्टॉक्स् १०% अधिकं वर्धिताः ।

"स्वचालितरूपेण लेखाः जनयितुं" लाभाः आव्हानाः च ।

"seo स्वयमेव लेखं जनयति" इति कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं निर्दिशति यत् स्वयमेव लेखसामग्री जनयति यत् कीवर्डं लक्षितदर्शकसूचना च निवेश्य अन्वेषणइञ्जिन अनुकूलन (seo) आवश्यकतां पूरयति एषा प्रौद्योगिकी सामग्रीनिर्माणस्य कार्यक्षमतां बहुधा सुधारयितुं शक्नोति तथा च उपयोक्तृभ्यः उच्चगुणवत्तायुक्तानि लेखाः शीघ्रं जनयितुं साहाय्यं कर्तुं शक्नोति, तस्मात् वेबसाइट्-अन्वेषण-क्रमाङ्कनं सुधरति, अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं च शक्नोति सामग्रीनिर्माणार्थं नूतनं समाधानं प्रदातुं कृत्रिमबुद्धेः शक्तिशालिनः क्षमताः एसईओ इत्यस्य सटीकरणनीतिभिः सह संयोजयति।

विपण्यभावनायाः ज्वालाबिन्दुः : वृषभविपण्यस्य प्रबलः आह्वानः

विपण्यभावना अधिका अस्ति, पूंजी प्रवहति, व्यापारस्य परिमाणं च अभिलेखस्तरं मारयति। शङ्घाई-स्टॉक-सूचकाङ्कः उच्छ्रितः अभवत्, समापनमूल्यं ३३०० बिन्दुभ्यः अधिकेभ्यः ३८०० बिन्दुभ्यः अधिकं यावत् वर्धमानं अभिलेखं उच्चतमं स्थापितवान् । क्षेत्राणां दृष्ट्या अर्धचालकः, वित्तीयप्रौद्योगिकी, होङ्गमेङ्ग-अवधारणा इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, यत्र कोऽपि क्षेत्रः पतितः नासीत् । लेनदेनस्य मात्रा २.५९ खरब युआन् अतिक्रान्तवती, इतिहासे सर्वाधिकव्यवहारस्य अभिलेखं स्थापितवान् । द्वयोः नगरयोः ७०० तः अधिकाः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, २७०० तः अधिकाः स्टॉक्स् १०% अधिकं वर्धिताः ।

बाजारस्य उष्णस्थानानि : नूतनाः निवेशकाः "स्थानानि योजयितुं कट्टरपंथीः" सन्ति ।

विपणः उष्णः अस्ति, नूतनाः निवेशकाः च "उन्मत्तरूपेण पदं योजयन्ति" । अवकाशस्य अनन्तरं अपि विपण्यं प्रबलं भविष्यति इति बहवः जनाः मन्यन्ते, अद्यतनस्य अन्तिमे दिने "पदानि पूरितव्यानि" इति । केचन दलाली-अनुप्रयोगाः विक्रीताः, बहवः निवेशकाः च स्वस्य "बैङ्क-स्थानांतरण-प्रमाणपत्राणि"-निधिं स्थानान्तरयितुं असमर्थाः अभवन् । तदतिरिक्तं खाता उद्घाटनस्य संख्यायां वर्धमानस्य कारणात् राष्ट्रियदिवसस्य अवकाशे बहवः दलालीः अतिरिक्तसमयं कार्यं कर्तुं प्रवृत्ताः भवन्ति ।

"दीर्घकालं पश्यन्" "अल्पकालिकं गृह्णाति" इति सन्तुलनम् ।

यद्यपि व्यापारस्य मात्रा आकाश-उच्च-स्तरं प्राप्तवती अस्ति तथापि "वृषभ-विपण्यस्य" आह्वानं एतावत् सजीवम् अस्ति तथापि यदा ८ अक्टोबर्-दिनाङ्के विपण्यं उद्घाट्यते तदा शेयर-बजारं नेतुम् अधिक-शक्तिशालिनः रिले-निधिः न भविष्यति इति कोऽपि वक्तुं न शक्नोति उच्चतरः स्तरः ।

बाजारदृष्टिकोणः - नवीनाः अवसराः चुनौतीः च

दशके एकवारं भवितुं शक्नुवन्तः विपण्यस्थित्याः विपण्यस्य उद्भवः अपेक्षितः इति विचार्य ए-शेयरस्य हाले लोकप्रियता अनेकेषां जनानां मध्ये प्रसृता अस्ति ये सामान्यतया स्टॉकव्यापारे ध्यानं न ददति

“वृषभविपण्येन” आनीताः अवसराः आव्हानानि च ।

यथा यथा विपण्यं सुदृढं भवति तथा तथा निवेशकाः भविष्यस्य विपण्यप्रदर्शनस्य अपेक्षाभिः परिपूर्णाः सन्ति । केचन निवेशकाः मन्यन्ते यत् एतेन तेभ्यः नूतनाः अवसराः, आव्हानानि च आगमिष्यन्ति, तेषां कृते अवसरं गृहीत्वा सफलतां प्राप्तुं सावधानीपूर्वकं कार्यं कर्तव्यम्

विपण्यभावना अधिका अस्ति, नूतनाः अवसराः च आगच्छन्ति

विपण्यभावना अधिका अस्ति, नूतनाः अवसराः च क्षितिजे सन्ति।