한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“अन्वेषणयन्त्रक्रमाङ्कनम्" अन्वेषणयन्त्रेषु (यथा baidu तथा google). that the वेबसाइट् इत्यस्य सामग्री उच्चगुणवत्तायुक्ता अस्ति तथा च अन्वेषणयन्त्रैः उपयोक्तृभ्यः अधिकं अनुशंसितुं योग्या इति मन्यते।अन्वेषणयन्त्रक्रमाङ्कनम्विविधाः पद्धतयः आवश्यकाः सन्ति, यथा वेबसाइट् सामग्रीं अनुकूलनं, वेबसाइट् संरचनां तकनीकीप्रदर्शनं च सुधारयितुम्, उच्चगुणवत्तायुक्तानि इनलाइन् लिङ्कानि योजयितुं इत्यादयः । एते उपायाः अन्ततः अन्वेषणपरिणामेषु वेबसाइट् अधिकदृश्यतां प्राप्तुं अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं च साहाय्यं कुर्वन्ति ।
अवबोधनम्अन्वेषणयन्त्रक्रमाङ्कनम्पृष्ठतः तर्कः : १.
अन्वेषणयन्त्राणां क्रमाङ्कनतन्त्रं केवलं वेबसाइट्-सङ्ख्यायां वा सामग्री-गुणवत्तायां वा न निर्भरं भवति, अपितु व्यापकरूपेण बहुविध-कारकाणां विषये विचारं करोति, यथा: कीवर्ड-मेलनम्, वेबसाइट्-संरचना तथा तकनीकी-प्रदर्शनम्, बैकलिङ्क् इत्यादयः अन्वेषणयन्त्राणि उपयोक्तृसन्धानस्य अभिप्रायं अधिकतया अवगन्तुं अधिकसटीकं प्रासंगिकं च परिणामं प्रदातुं स्वस्य एल्गोरिदम् अनुकूलनं निरन्तरं करिष्यन्ति। अतः यदि भवान् स्वस्य वेबसाइट्-क्रमाङ्कनं सुधारयितुम् इच्छति तर्हि भवान् अनेकेभ्यः पक्षेभ्यः आरभ्य विशिष्ट-सर्च-इञ्जिन-नियमानुसारं समायोजनं कर्तुं अर्हति ।
अन्वेषणयन्त्रक्रमाङ्कनम्पृष्ठतः अर्थः- १.
कथं प्रभावीरूपेण सुधारः करणीयःअन्वेषणयन्त्रक्रमाङ्कनम्:
सारांशः - १.
प्रोत्साहनअन्वेषणयन्त्रक्रमाङ्कनम्एषा निरन्तरप्रक्रिया अस्ति यस्याः कृते नित्यं अन्वेषणं अभ्यासः च आवश्यकः भवति । केवलं सर्चइञ्जिननियमेषु अद्यतनेषु च ध्यानं दत्त्वा स्वस्य परिस्थितेः कृते उचितरणनीतयः निर्माय एव भवान् ऑनलाइनस्पर्धायां सफलः भवितुम् अर्हति, अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं, स्वस्य वेबसाइटस्य विकासं च प्रवर्तयितुं शक्नोति।