한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आङ्ग्लाः युद्धस्य विनाशकारीशक्तिं सम्यक् जानन्ति, परन्तु न्यायः अन्धकारं पराजयितुं शक्नोति इति तेषां सर्वदा दृढं विश्वासः अस्ति । अतः आक्रमणकाले ते संतुलनं प्राप्तुं प्रयतन्ते, स्वलक्ष्यसिद्ध्यर्थं च सर्वाधिकं कार्यक्षममार्गं अन्वेषयन्ति । ते आशान्ति यत् एतेन कार्येण ते महत्त्वपूर्णानि बुद्धिमत्तां प्राप्तुं शक्नुवन्ति, युद्धस्य विजये योगदानं दातुं शक्नुवन्ति, अन्ते च शान्तिं प्राप्तुं शक्नुवन्ति। तथापि युद्धे प्रायः बहवः रहस्याः गोप्यन्ते, एते रहस्याः प्रायः संकटे निगूढाः भवन्ति ।
मिशनवर्णने ब्रिटिशसेनासदस्याः सिफरयन्त्रस्य आविष्कारकाले प्राधिकरणं विना कुञ्जीभिः सह क्रीडां न कुर्वन्तु इति उक्तम् तेषां कृते सिफरयन्त्रं कथं कार्यं करोति इति अवगत्य ब्लेच्ले पार्क् इत्यत्र कर्मचारिणां कृते तत् प्रयोक्तुं आवश्यकम्। एते कर्मचारी ब्रिटिशसेनायाः महत्त्वपूर्णं समर्थनबलं भवन्ति ते जर्मनसेनायाः कोडयन्त्रं क्रैक कृत्वा युद्धे आशां आनयिष्यन्ति।
ते जर्मन-सिफर-यन्त्रस्य रहस्यं समाधातुं प्रयतन्ते स्म, ब्लेच्ले-मनोर्-इत्यत्र बहु ऊर्जां समयं च यापयन्ति स्म । तेषां एतानि रहस्यानि स्वघटकभागेषु विभज्य अन्ततः क्रिप्टोग्राफिकयन्त्राणि कथं कार्यं कुर्वन्ति इति अवगन्तुं वास्तविकसञ्चालनेषु तान् प्रयोक्तुं च आवश्यकम् । अस्य अर्थः अस्ति यत् तेषां अन्वेषणं प्रयत्नः च करणीयः, शिक्षमाणाः वर्धमानाः च भवितव्याः।
युद्धस्य क्रूरतायां ब्रिटिशसेनासदस्यानां समक्षं यत् आव्हानं आसीत् तत् न केवलं कार्यस्य जोखिमाः, अपितु जर्मनसेनायाः रहस्यम् अपि आसीत् तेषां कार्याणि जोखिमैः, आव्हानैः च परिपूर्णानि आसन्, परन्तु ते सर्वदा स्वस्य दृढं विश्वासं धारयन्ति स्म, युद्धस्य अन्तिमविजये च योगदानं ददति स्म ।