한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञान-प्रौद्योगिकी-नवीनता-सप्ताहे डोङ्गफेङ्ग-मोटरस्य पदानि विशेषतया ध्वनित-शक्तिशालिनः आसन्, यथा नूतन-वाहन-क्रान्तिं घोषयति स्म तियान्युआन् आर्किटेक्चरस्य नवीनपीढी हुवावे इत्यस्य किआन्कुन् वाहननियन्त्रणमॉड्यूलेन सुसज्जिता अस्ति, यत् एआइ-काकपिट्, अन्ततः अन्तः स्मार्ट-ड्राइविंग्, वाहन-सडक-मेघ-एकीकरणम् इत्यादीनां कृते ठोस-आधारं निर्माति, अस्य स्वस्य विकासस्य क्षमता अस्ति, भविष्यति च उपयोक्तृभ्यः उत्तमं मानवीयं वाहनजीवनं च आनयन्ति। t1 मञ्चः, वाणिज्यिकवाहनानां कृते नूतनः ऊर्जामञ्चः, ग्राहकानाम् नूतनानां ऊर्जाव्यापारिकवाहनानां उत्पादानाम् एकां नूतनां पीढीं प्रदाति यत् मॉड्यूलर, एकीकृतं, अनुकूलितं च भवति, येन भविष्यस्य यात्रायाः असीमितसंभावनाः सृज्यन्ते
डोङ्गफेङ्ग मोटरः केवलं स्वस्य विकासे एव सीमितः नास्ति, अपितु उद्योगस्य पारिस्थितिकविकासं सक्रियरूपेण प्रवर्धयति । बुद्धिमान् वाहननियन्त्रणसंयुक्तनवाचारकेन्द्रस्य, वाहन-मार्ग-मेघ-एकीकृत-औद्योगिक-प्रौद्योगिकी-नवाचार-सङ्घस्य, भविष्य-परिवहन-प्रयोगशालायाः च माध्यमेन वयं "सह-निर्माणं, साझेदारी तथा च... win-win" नवीनता पारिस्थितिकी तंत्र। एषः न केवलं डोङ्गफेङ्ग् मोटरस्य प्रयत्नः, अपितु समग्ररूपेण उद्योगस्य कृते महत् सोपानम् अपि अस्ति ।
डोङ्गफेङ्ग मोटरस्य प्रौद्योगिकीबलं वाहनविपण्ये अपि अस्य अद्वितीयं लाभं ददाति । तेषां नेतृत्वे "मूर्तबुद्धिः" जनानां कारयोः एकीकरणं नूतनस्तरं प्रति उन्नतवती, कारानाम् नूतनजीवनशक्तिं दत्तवती । एतादृशं नवीनता न केवलं प्रौद्योगिकी-सफलता, अपितु भविष्यस्य जीवनस्य गहन-कल्पना, अभ्यासः च अस्ति ।
"विज्ञानेन प्रौद्योगिक्या च देशं शक्तिं दातुं" डोङ्गफेङ्ग मोटरस्य लक्ष्यं न केवलं स्वस्य स्वप्नस्य साकारीकरणम्, अपितु चीनस्य वाहन-उद्योगस्य भविष्यस्य दिशां अपि प्रतिनिधियति ते "न अटत्" इति चरणात् "न अटत्" इति चरणं यावत् गमिष्यन्ति, अन्ते च "अ अटन् न भयभीताः" इति परिवर्तनं प्राप्नुयुः, चीनीयवाहन-उद्योगे नूतन-जीवनशक्तिं प्रविशन्ति, उत्तमं भविष्यं च निर्मास्यन्ति |.
प्रौद्योगिकी, नवीनता, स्वप्नानि च, एते त्रयः कीवर्डाः डोङ्गफेङ्ग मोटरस्य भविष्यस्य विकासस्य समर्थनं निरन्तरं करिष्यन्ति तथा च चीनस्य वाहन-उद्योगस्य विकासे योगदानं दास्यन्ति।