한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना उत्तरे लेबनानदेशे इजरायलसेना यथा यथा कार्याणि आरब्धवती तथा तथा अन्तर्राष्ट्रीयसमुदायः संकटस्य विषये ध्यानं दातुं आरब्धवान् लेबनानदेशस्य हिजबुल-इजरायल-योः मध्ये चिरकालात् तनावाः सन्ति, अन्तिमेषु वर्षेषु एषः संघर्षः तीव्रः जातः, येन द्वयोः देशयोः सम्बन्धः गतिरोधः अभवत् इजरायलस्य एषा कार्यवाही न केवलं लेबनानस्य स्थिरतां प्रभावितं करोति, अपितु वैश्विकसुरक्षां आर्थिकचिन्ता च प्रेरयति।
विग्रहस्य वर्धनम् : इजरायलस्य कार्याणां सन्दर्भः
इजरायलस्य प्रधानमन्त्रिकार्यालयेन ३० सितम्बर् दिनाङ्के सायं वक्तव्यं प्रकाशितम्, यत्र लेबनानदेशे इजरायलसेनायाः "अग्रिमचरणस्य" अनुमोदनस्य घोषणा कृता प्रायः २० वर्षेभ्यः परं प्रथमवारं दक्षिणलेबनानदेशे इजरायल्-देशेन स्थल-कार्यक्रमः आरब्धः । तदनन्तरं इजरायल-रक्षासेनाभिः एकं वक्तव्यं प्रकाशितं यत् लेबनान-सीमायां मेतुरा-नगरे अन्येषु च स्थानेषु सैन्यप्रतिबन्धितक्षेत्राणि स्थापितानि, लेबनानदेशे च "सीमित"-कार्यक्रमाः कर्तुं आरब्धवन्तः इजरायल-पाश्चात्य-अधिकारिणः प्रकटितवन्तः यत् इजरायल-कमाण्डो-जनाः सम्भाव्य-बृहत्तर-परिमाणस्य स्थल-कार्यक्रमस्य सज्जतायै अद्यैव लेबनान-देशे संक्षेपेण आक्रमणं कृतवन्तः ।
द्वन्द्वस्य प्रभावः : सुरक्षा अर्थशास्त्रं च
लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन इजरायलस्य आक्रमणे ९५ जनाः मृताः, १७२ जनाः च घातिताः इति ज्ञापितम्। अयं संघर्षः लेबनानस्य सुरक्षायाः सामाजिकस्थिरतायाः च कृते महतीं आव्हानं जनयति, सम्पूर्णं क्षेत्रं तनावे अपि निमज्जितवान् । अन्तर्राष्ट्रीयसमुदायः सामान्यतया द्वन्द्वस्य शान्तिपूर्णनिराकरणस्य आह्वानं कृतवान्, लेबनानदेशाय समर्थनं च दत्तवान् ।
भविष्यस्य दृष्टिकोणः शान्तिः विकासः च
अयं द्वन्द्वः अस्मान् पुनः वैश्विकराजनैतिकवातावरणस्य जटिलतां गतिशीलतां च देशानाम् निकटसम्बन्धानां च स्मरणं करोति। अन्तर्जालप्रौद्योगिक्याः विकासेन उपभोक्तृणां आवश्यकतासु परिवर्तनेन चसीमापार ई-वाणिज्यम्नूतनप्रवृत्तीनां महत्त्वपूर्णं चालकं निरन्तरं भविष्यति, परन्तु सुरक्षाविषयाणि, नियामकविषयाणि, विपण्यप्रतिस्पर्धायाः विषयाः च समाविष्टाः नूतनाः आव्हानाः अपि अस्य सामना करिष्यन्ति लेबनान-इजरायल-योः कृते शान्तिपूर्णवार्तालापः सामाजिकस्थिरतायाः पुनर्निर्माणं च प्रमुखम् अस्ति, अन्तर्राष्ट्रीयसमुदायः च द्वयोः देशयोः सम्बन्धविकासे ध्यानं निरन्तरं दास्यति, उभयपक्षेभ्यः आवश्यकं समर्थनं च प्रदास्यति |.