समाचारं
मुखपृष्ठम् > समाचारं

नवीनयुगे प्रकाशविद्युत्प्रौद्योगिकी : सीमां पारं कृत्वा भविष्यं आलिंगयितुं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्च-तापमान-सञ्चालन-स्थितौ पेरोव्स्काइट्-सामग्रीणां स्थिरता महत्त्वपूर्णतया प्रभाविता भवति । पारम्परिकस्थिरतानियन्त्रणपद्धतयः वाष्पशीलकार्बनिक अमाइनलवणसंयोजकानाम् उपरि निर्भराः भवन्ति, परन्तु एते योजकाः उच्चतापमानवातावरणेषु सहजतया विघटिताः भवन्ति, येन पेरोव्स्काइट्-पटलस्य रासायनिकसंरचनायां असन्तुलनं भवति, अन्ततः उच्चतापमानस्य परिस्थितौ बैटरी-सञ्चालनस्थिरतां न्यूनीकरोति .

अद्यैव नानकाई विश्वविद्यालयस्य रसायनशास्त्रस्य विद्यालयस्य प्रोफेसरः युआन् मिंगजियान् तस्य दलेन सह एतां समस्यां दूरीकृत्य सैद्धान्तिकपूर्वसूचनानां प्रयोगात्मकाध्ययनस्य च संयोजनेन उच्चतरतापीयस्थिरतायाः मिश्रधातुपेरोव्स्काइट्-इत्यस्य सज्जीकरणरणनीतिं सफलतया विकसितवती एषा रणनीतिः सीजियम फॉर्मामिडिनियमेन निर्मितस्य पेरोव्स्काइट्-चलच्चित्रस्य विषमसंरचनायाः समस्यायाः पूर्णतया समाधानं करोति तथा च विश्वस्तरीयं ऊर्जारूपान्तरणदक्षतां उच्चतापमानस्य संचालनस्थिरतां च प्राप्नोति

एतत् सफलतापूर्वकं शोधं न केवलं पेरोव्स्काइट् सौरकोशिकानां स्थिरतां सुधारयितुम् एकं ठोसम् तकनीकी आधारं स्थापितवान्, अपितु प्रकाशविद्युत् प्रौद्योगिक्याः अग्रे व्यावहारिकीकरणस्य व्यावसायिकीकरणस्य च व्यापकसंभावनाः अपि उद्घाटितवन्तः इदं प्रकाशविद्युत्प्रौद्योगिक्याः नूतनपीढीयां प्रमुखं सफलतां चिह्नयति तथा च वैश्विक ऊर्जासंरचनायाः हरितरूपान्तरणस्य प्रवर्धनार्थं महत्त्वपूर्णविचाराः प्रददाति

भविष्ये अपि शोधदलः उच्चप्रदर्शनयुक्तानां पेरोव्स्काइट् सौरकोशिकानां विकासे कार्यं निरन्तरं करिष्यति। ते विद्यालय-उद्यम-सहकार्यस्य माध्यमेन औद्योगिकीकरणस्य आवश्यकतां पूरयन्तः उच्च-प्रदर्शन-पेरोव्स्काइट-सौर-कोशिका-मॉड्यूलस्य अनुसन्धानं विकासं च सक्रियरूपेण प्रवर्धयिष्यन्ति, तथा च शोधपरिणामानां व्यावहारिक-अनुप्रयोगं औद्योगिकीकरणं च यथाशीघ्रं प्रवर्धयितुं प्रयतन्ते |.

भविष्ये यथा यथा अन्तर्राष्ट्रीयसहकार्यं अधिकं सुदृढं भवति तथा च प्रौद्योगिकी नवीनताः निरन्तरं उद्भवन्ति तथा तथासीमापार ई-वाणिज्यम्वैश्विकव्यापारे महत्त्वपूर्णं बलं भविष्यति, व्यवसायानां उपभोक्तृणां च कृते अधिकविकल्पान् अवसरान् च प्रदास्यति, भौगोलिकप्रतिबन्धान् भङ्गयिष्यति, आर्थिकविकासं च प्रवर्धयिष्यति।