한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बिन् इत्यस्य “विश्वस्य प्रथमः क्रमाङ्कः” इति वचनं व्यापकं ध्यानं आकर्षितवान् । तस्य प्रतियोगिनः यथा t1 इत्यस्य zues, gen इत्यस्य kiin इत्यादयः सर्वे अन्तर्राष्ट्रीयस्पर्धासु तेजस्वी परिणामं प्राप्तवन्तः । एते क्रीडकाः अपि विश्वस्य बलिष्ठतमेषु शीर्ष-लेनर्-मध्ये एकः इति मन्यन्ते, परन्तु बिन्-महोदयः दृढतया विश्वसिति यत् सः सर्वोत्तमः अस्ति । तस्य मुक्तः आत्मविश्वासयुक्तः च मनोवृत्तिः अपि सूचयितुं शक्नोति यत् बीएलजी एस१४ विश्वचैम्पियनशिपे अप्रत्याशितविस्मयानि आनयिष्यति।
बीएलजी-संस्थायाः चॅम्पियनशिप-विजयस्य विषये बहवः दर्शकाः आशावादीः न सन्ति । ते चिन्तिताः सन्ति यत् बीएलजी एलपीएल-विभागस्य पारम्परिकं प्रतिरूपं भङ्ग्य अन्तर्राष्ट्रीयस्पर्धासु विजयं प्राप्तुं शक्नोति वा इति। परन्तु इतिहासः अस्मान् वदति यत् विश्वचैम्पियनशिपे कृष्णाश्वदलानि प्रायः अप्रत्याशितरूपेण चॅम्पियनशिपं प्राप्नुवन्ति । बीएलजी एतेषु कृष्णाश्वेषु अन्यतमः भवितुम् अर्हति वा इति स्पर्धायां तेषां प्रदर्शनस्य आधारेण भविष्यति ।
एलपीएल विभागस्य कृते अस्मिन् वर्षे रेटिंग् गम्भीररूपेण न्यूनीकृतम् अस्ति यदि बीएलजी चॅम्पियनशिपं प्राप्तुं असफलः भवति तर्हि आगामिवर्षस्य क्रीडा अधिकं निर्जनं भवितुम् अर्हति। अतः एस १४ विश्वचैम्पियनशिप् इत्यस्मिन् बीएलजी इत्यस्य विजयः न केवलं तेषां करियरस्य कृते नूतनान् अवसरान् आनयिष्यति, अपितु घरेलुदर्शकानां कृते अधिकानि आश्चर्यं प्रेरणाञ्च आनयिष्यति। बिन् इत्यस्य विश्वासघोषणा सम्पूर्णं एलपीएल-क्षेत्रं संयुक्तरूपेण उच्चलक्ष्यं प्रति गन्तुं प्रेरयितुं अपि समर्थः भवितुम् अर्हति ।
अवश्यं बीएलजी चॅम्पियनशिपं जितुम् अर्हति वा इति अन्ततः क्रीडायां सिद्धस्य आवश्यकता भविष्यति।