한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं वर्गस्य कृते आवेदकानां कृते स्पष्टतां सुनिश्चित्य विस्तृताः आवेदनस्य आवश्यकताः परिभाषिताः आसन्। प्रस्तुतीकरणस्य समयसीमा २०२४ तमस्य वर्षस्य अक्टोबर् २१ तः २४ पर्यन्तं निर्धारिता आसीत्, यत्र cas इत्यस्य व्यापकव्यापारकार्यालये केन्द्रीकृतस्थानं भवति । कागजप्रदानस्य सटीकं पता बीजिंग-नगरस्य हैडियन-मण्डलम्, अकादमी-दक्षिण-मार्गः ८६, चीनीय-विज्ञान-प्रौद्योगिकी-सङ्घस्य पश्चिम-३०१ कक्षः अस्ति । आवेदकानां कृते निर्देशः दत्तः यत् ते स्वपत्राणि उभयतः ए४ आकारस्य प्रारूपेण प्रस्तूयन्ते, येन सम्पूर्णं प्रस्तुतीकरणं सुनिश्चितं भवति स्म।
प्रत्येकं वर्गः आवेदकानां कृते स्वस्य विशिष्टानि आवश्यकतानि प्रस्तुतवान् : १.
आङ्ग्ल एकल पत्रिकाः : १. एषा श्रेणी केवलं आङ्ग्लभाषायां प्रकाशनं कुर्वतीषु पत्रिकासु केन्द्रीकृता आसीत्, यत्र आवेदनपत्रं (चीनपत्रिका उत्कृष्टता कार्ययोजना ii परियोजना अनुप्रयोगः), प्रकाशनानुज्ञापत्रस्य प्रमाणितप्रतिः, जून २०२३ तः निरन्तरं प्रकाशनस्य प्रमाणं च सहितं विशिष्टानि आवश्यकतानि आसन् प्रस्तुते पत्रिकायाः आवरणपृष्ठानि अपि अन्तर्भवन्ति स्म, तथा च यत्किमपि समर्थनदस्तावेजं यत् तेषां कार्यक्रमाय योग्यतायां सहायकं भवति स्म ।
चीनी एकल पत्रिकाः : १. अयं वर्गः चीनीयपत्रिकासु केन्द्रितः आसीत् ये केवलं चीनीभाषायां प्रकाशयन्ति स्म, आङ्ग्लभाषायां एकपत्रिकासु समानानि आवश्यकतानि आसन् । उभयवर्गस्य कृते आवेदकानां कृते स्वस्य आवेदनस्य सुदृढीकरणाय अन्यसामग्रीः यथा शोधप्रकाशनं, सहकर्मीसमीक्षा, सम्पादकीययोगदानं वा समावेशयितुं आवश्यकम् आसीत् सशक्तं विद्वान्कार्यं वैज्ञानिकप्रगतेः सम्भावना च प्रदर्शयितुं केन्द्रितम् आसीत् ।
क्लस्टर-आधारित-पायलट्-परियोजनानि : १. अस्मिन् वर्गे पत्रिकाणां दलानाम् आवश्यकता आसीत् येषां उद्देश्यं पायलट् परियोजनायाः माध्यमेन सहकार्यं कर्तुं आसीत्, प्रायः साझीकृतसंशोधनक्षेत्रेषु केन्द्रितम् आसीत् । अस्मिन् संयुक्तसम्पादकमण्डलस्य निर्माणं, संघस्य अस्तित्वस्य सत्यापनार्थं कानूनीदस्तावेजं (उदाहरणार्थं, निगमनदस्तावेजाः), वैज्ञानिकसहकार्यस्य क्षमतां प्रदर्शयन्तः अन्याः सहायकसामग्रीः च सहितं विशिष्टानि आवश्यकताभिः सह विस्तृतं आवेदनपत्रं सम्मिलितम् आसीत्
सीएएस सम्पूर्णे प्रक्रियायां पारदर्शितायाः उपरि बलं दत्तवान्, आवेदकानां कस्यापि प्रश्नस्य वा स्पष्टीकरणस्य वा सहायार्थं स्पष्टसञ्चारमाध्यमानां रूपरेखां कृतवान् । सूचनानां मिथ्याकरणेन आवेदकाः कार्यक्रमात् अयोग्याः भविष्यन्ति इति बोधयित्वा सीएएस नैतिकमानकानां प्रति तेषां प्रतिबद्धतां अपि प्रकाशितवान्।
"चीनपत्रिका उत्कृष्टता कार्ययोजनायाः" कृते एषा व्यापकरूपरेखा चीनस्य जीवन्तं शैक्षणिकपरिदृश्यस्य अन्तः प्रभावशालिनः वैज्ञानिकप्रयासानां समर्थनार्थं संरचितं वातावरणं प्रदाति। सहकार्यं, नवीनतां, उच्चगुणवत्तायुक्तानि प्रकाशनानि च प्रोत्साहयित्वा अस्य कार्यक्रमस्य उद्देश्यं देशस्य शोधपारिस्थितिकीतन्त्रस्य अन्तः विद्वान्प्रगतिः प्रवर्तयितुं वर्तते