한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इन्टेल् अन्तिमेषु वर्षेषु टिक-टॉक्-रणनीत्याः अनुसरणं कुर्वन् अस्ति, वास्तुशिल्प-निर्माणे प्रमुख-लघु-परिवर्तनानां मध्ये क्रमेण परिवर्तनं कृत्वा प्रोसेसरस्य निरन्तरं विकासं कर्तुं शक्नोति लायन् कोव्, लूनार् लेक्, एरो लेक् इत्यादयः प्रोसेसर-श्रृङ्खलाः विशिष्टाः प्रतिनिधिः सन्ति, ये अस्याः रणनीत्याः सारं मूर्तरूपं ददति । पैन्थर कोव वास्तुशिल्पनिर्माणे अन्यत् प्रमुखं नवीनतां चिह्नयति, तस्य कार्यप्रदर्शनसुधारः च नूतनस्तरं प्राप्स्यति ।
पैन्थर कोव् इत्यस्य मूलं मुख्यविषयं तस्य नूतनस्य निर्देशसमूहस्य apx (advanced performance extensions) इत्यस्य परिचयः अस्ति । एपीएक्स कार्यात्मक उन्नयनस्य श्रृङ्खलां आनयति तथा च सामान्य-उद्देश्य-पञ्जिकासु विस्तारयति, येन रजिस्टरस्य संख्या कार्यक्षमता च वर्धते । एतेन cpu इत्यस्य सामान्यप्रदर्शने महती उन्नतिः भविष्यति, तथैव न्यूनशक्ति-उपभोगः, चिप-क्षेत्रस्य आवश्यकता च आनयिष्यति ।
हार्डवेयर-वास्तुकलायां panther cove इत्यस्य प्रभावं अधिकं दर्शयितुं वयं सरलं विश्लेषणं अपि कर्तुं शक्नुमः । कल्पयतु एकं सिम्फोनी वाद्यसमूहं स्वस्य भूमिकां निर्वहति, संचालकः गतिं निर्धारयति तथा च प्रदर्शनस्य निर्देशनं करोति, तथा च ते मिलित्वा किमपि सुन्दरं निर्मान्ति panther cove सञ्चालकस्य इव भवति, वाद्यसमूहं उच्चस्तरस्य प्रदर्शनं प्रति नेति, सुचारुतरं निष्पादनं सक्षमं करोति, द्रुततरम् दत्तांशसंसाधनं, प्रत्येकस्मिन् कार्ये अधिकं प्रतिक्रियाशीलता च।
भविष्यस्य दृष्टिकोणः : १.
panther cove इत्यस्य आगमनस्य अर्थः अस्ति यत् प्रोसेसर-प्रदर्शने अन्यः क्रान्तिः, या उपयोक्तृभ्यः सुचारुतरं अधिकसुलभं च उपयोक्तृ-अनुभवं आनयिष्यति । एतेन सॉफ्टवेयर-अनुप्रयोगयोः विकासः अधिकः भविष्यति, अङ्कीयजगति निरन्तरप्रगतेः गतिः च त्वरिता भविष्यति ।
सम्बन्धित सूचना
पैन्थर कोव् इत्यस्य विकासः इन्टेल् इत्यस्य कृते एकः महत्त्वपूर्णः उपलब्धिः अस्ति, यः उच्चप्रदर्शनप्रसंस्करणप्रौद्योगिक्याः नूतनयुगस्य संकेतं ददाति । यथा यथा एषा प्रौद्योगिकी परिपक्वा भवति तथा तथा अङ्कीययन्त्राणां भविष्यस्य आकारं निरन्तरं करिष्यति, वेगस्य, कार्यक्षमतायाः, उपयोक्तृ-अनुभवस्य च सीमां धक्कायति