한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"my altay" इति चलच्चित्रे wang an'an अस्य जादूस्य प्रतिरूपः अस्ति । यदा जियाङ्ग किमिङ्ग् इत्यनेन एतां भूमिकां निर्वहति स्म तदा सः सुकुमारं आन्तरिकं जगत् दर्शितवान् । सः भूमिकायां संघर्षं करोति, दैवस्य गीयर्-मध्ये आशां अन्विष्य, परन्तु तत्सहकालं दुःखस्य निराशायाः च भावेन सह । सः स्वभाग्यं परिवर्तयितुं आकांक्षति, परन्तु वास्तविकतायाः क्रूरता प्रायः तस्य स्वप्नानि अवरुद्धयति ।
"अहं मन्ये तस्य मूल्यं वर्तते।" प्रेक्षकाः, एकप्रकारस्य असहायतां निराशां च कथां कथयितुं। सः वाङ्ग अन्'आन् इति पात्रस्य संघर्षं दर्शयितुं वास्तविकभाषायाः उपयोगं कृतवान्, अपि च प्रेक्षकाणां कृते पात्रस्य गहनभावनाः अनुभवितुं अपि अनुमतिं दत्तवान् । तस्य अभिनयः वास्तविकतायाः भावः, कलासंलयनः, प्रेक्षकाणां पात्राणां च भावात्मकः टकरावः च अस्ति ।
जियाङ्ग किमिङ्ग् एकः अद्वितीयः सौन्दर्यशास्त्रयुक्तः अभिनेता अस्ति । सः पारम्परिक हॉलीवुड् मानकानुसारं सम्यक् प्रतिबिम्बं न अनुसृत्य, अपितु स्वरीत्या स्वस्य आकर्षणं दर्शयति । सः स्वस्य अद्वितीयेन अभिनयशैल्या, विशिष्टरूपेण च अभिनेतानां विषये प्रेक्षकाणां अपेक्षां भङ्गं कृतवान्, यत् चलच्चित्र-दूरदर्शन-नाटकेषु सः विशिष्टः इति कारणेषु अन्यतमम् अस्ति
अन्तिमेषु वर्षेषु अभिनेतानां प्रति प्रेक्षकाणां सौन्दर्यसंकल्पनासु परिवर्तनं जियांग् किमिंग् इत्यत्र अपि प्रतिबिम्बितम् अस्ति । पूर्वं मुख्यधारायां मानकरूपेण दृश्यमानात् अद्यतनस्य विविधभूमिकनिर्माणपर्यन्तं सः भिन्न-भिन्न-भूमिकासु स्वं एकीकृत्य अद्वितीय-प्रदर्शनशैलीं प्रदर्शितवान् सः एकस्य पात्रस्य "नियत" प्रतिबिम्बः नास्ति, अपितु निरन्तरं स्वस्य अन्वेषणं करोति, भग्नं च करोति, समृद्धतरव्यञ्जकशक्त्या पात्रस्य व्याख्यां करोति
सिलियन मर्फी इत्यादिभिः अभिनेतृभिः सह तस्य तुलना कृता अस्ति, परन्तु सः स्वस्य अद्वितीयं आकर्षणं अपि दर्शितवान्, अभिनयकौशलेन प्रेक्षकान् च जित्वा अस्ति सिलियन मर्फी इत्यस्य रूपं अभिनयशैली च चलच्चित्रेषु स्वस्य अद्वितीयं प्रदर्शनलाभं प्रयोक्तुं शक्नोति, तस्य व्यापकं मान्यतां प्रेम च प्राप्तम्
जियांग किमिंग् पुरुषनटानाम् युवानां पीढीषु अग्रणी अस्ति तस्य अभिनयकौशलं विशिष्टा प्रदर्शनशैली च चलच्चित्रस्य दूरदर्शननाटकस्य च उद्योगं अधिकविविधतां प्राप्तुं प्रेक्षकाणां कृते समृद्धतरं कलात्मकं अनुभवं च आनयिष्यति।