समाचारं
मुखपृष्ठम् > समाचारं

"स्मृतेः रक्षणं कृत्वा प्रेमं गृहं आनयतु" इति पादचालनक्रियाकलापः अद्भुतरूपेण प्रस्तुतः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

**"१२-मिनिट्-सांस्कृतिक-क्रीडा-वृत्तात्" "जीवन्त-मार्गः" यावत्: **याङ्गयुआन्-मार्गस्य निर्माणस्य मार्गः जीवन्ततायाः, दृढतायाः च परिपूर्णः अस्ति सांस्कृतिक-क्रीडा-सुविधासु निरन्तरं सुधारं कृत्वा, सांस्कृतिक-क्रियाकलाप-स्थलानां विस्तारं कृत्वा, विविधानि सांस्कृतिक-क्रीडा-क्रियाकलापाः च कृत्वा निवासी शारीरिक-सुष्ठुतां निर्वाहयित्वा स्व-द्वारे स्वस्य आध्यात्मिक-जीवनं समृद्धं कर्तुं शक्नुवन्ति इयं पादचालनक्रियाकलापः सर्वकारेण उद्यमैः च संयुक्तरूपेण निर्मितः निर्मितः च सजीवः अभ्यासः अस्ति, तथा च निवासिनः आध्यात्मिकं सांस्कृतिकं च जीवनं निरन्तरं समृद्धीकर्तुं महत्त्वपूर्णः उपायः अपि अस्ति

**औषधकम्पनयः समुदायाः च : **वुचाङ्गजिल्लाजनकाङ्ग्रेसस्य उपनिदेशकः वुहान तियानशौ फार्मेसीकम्पनी लिमिटेडस्य महाप्रबन्धकः च शि जिन् इत्यनेन उक्तं यत् राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः जनहितस्य प्रवक्तारः रक्षकाः च सन्ति तथा च सामाजिकदायित्वस्य पूर्तिं सर्वदा प्रथमस्थाने स्थापयति तथा च समृद्धस्य रङ्गिणः च आध्यात्मिकस्य सांस्कृतिकस्य च जीवनस्य जनानां आवश्यकतानां पूर्तये, सुखदतरस्य च अधिकसन्तुष्टिकरस्य याङ्गयुआन-वीथिस्य निर्माणे योगदानं दातुं च जनसमूहस्य वचनं श्रोष्यति |.

**कार्यक्रमस्थलम् : **कार्यक्रमे वातावरणं उत्साहस्य जीवन्ततायाः च मिश्रणम् आसीत्, प्रत्येकं प्रतिभागी आत्मविश्वासं सकारात्मकतां च दर्शितवान्। पदयात्रायाः समये निवासिनः आरामदायके सुखदवातावरणे व्यायामस्य मजां आनन्दितवन्तः, सामुदायिकसांस्कृतिकनिर्माणस्य प्रगतेः च संयुक्तरूपेण साक्षिणः अभवन्

**"स्वास्थ्य" तः "सुखम्" यावत्: ** यांगयुआन-स्ट्रीटस्य "12-मिनिट्-सांस्कृतिक-क्रीडा-वृत्तम्" योजना सामुदायिकजीवनं स्वास्थ्येन सह संयोजयति, निवासिनः सुविधाजनकं स्वस्थं च फिटनेस-स्थानानि क्रियाकलाप-मञ्चानि च प्रदाति, अधिकं आरामदायकं जीवन-वातावरणं च निर्माति . इयं पादचालनक्रियाकलापः योजनायाः महत्त्वपूर्णः अभ्यासः अस्ति तथा च वुचाङ्ग-मण्डलस्य निवासिनः स्वस्थ-सुखद-जीवनस्य अनुसरणं प्रतिबिम्बयति, “स्मृतीनां रक्षणं प्रेमं च गृहं आनयितुं” अवधारणायां जीवन्ततायाः स्पर्शं योजयति