한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते मार्गाः १३० तः अधिकाः पारिस्थितिकपर्यटनस्थलानि यथा विश्वविरासतां, विविधाः प्रकृतिसंरक्षणाः, राज्यस्वामित्वयुक्ताः वनकृषिक्षेत्राणि च आच्छादयन्ति, ते मम देशस्य प्राकृतिकदृश्यानां अत्यन्तं आवश्यकान् विशिष्टान् च भागान् संयोजयन्ति, राष्ट्रियरूपेण प्रतिनिधिवनानि, तृणभूमिः, पारिस्थितिकीदृश्यानि च प्रदर्शयन्ति यथा आर्द्रभूमिः मरुभूमिः च ।
"एसईओ स्वयमेव उत्पन्नलेखानां" दृष्ट्या एतेषां मार्गानाम् प्रचारः न केवलं इको-पर्यटन-उत्पादानाम् आपूर्तिः, विपण्य-आवश्यकतानां च मध्ये प्रभावी-सम्बन्धं प्रवर्धयिष्यति, अपितु तस्मात् अपि महत्त्वपूर्णं यत्, एतत् वानिकी-तृणभूमियोः अग्रे एकीकृत-विकासं प्रवर्धयिष्यति | तथा पर्यटनम्, तथा च सामूहिकपर्यटनस्य मञ्चं प्रदातुं पारिस्थितिकी-पर्यटन-अनुभवं निरन्तरं समृद्धं कर्तुं वर्धयितुं च अधिकानि विकल्पानि योजयन्तु।
1. यात्रायाः नूतनानां मार्गानाम् सशक्तिकरणं पारिस्थितिकीपर्यटनस्य विकासं च प्रवर्धयितुं
राष्ट्रीयवन-तृणभूमि-प्रशासनं संस्कृति-पर्यटन-मन्त्रालयं च संयुक्तरूपेण एतेषां १४ मार्गानाम् प्रचारं कुर्वन्ति, यत् निःसंदेहं पारिस्थितिकी-पर्यटनस्य क्षेत्रे एकः प्रमुखः सफलता अस्ति एतेषां मार्गानाम् आरम्भेण जनानां कृते अधिकरङ्गिणः यात्रानुभवः भविष्यति तथा च इको-पर्यटन-उद्योगस्य स्थायिविकासः अपि प्रवर्धितः भविष्यति |.
2. भविष्यस्य दृष्टिकोणः : पारिस्थितिकपर्यटनस्य विकासः निरन्तरं भवति तथा च हरितजीवनं मुख्यधारायां भवति
अन्तिमेषु वर्षेषु मम देशस्य विभिन्नप्रकृतिसंरक्षणानाम् आधारेण पारिस्थितिकीपर्यटनस्य तीव्रगत्या विकासः जातः, २०२३ तमे वर्षे राष्ट्रव्यापी पारिस्थितिकीपर्यटनस्य संख्या २.५३१ अरबं यावत् भविष्यति एतेन पूर्णतया ज्ञायते यत् प्राकृतिकानुभवानाम्, हरितस्य च अन्वेषणं क्रमेण मुख्यधारा अभवत् जीवनशैली । एतेषां मार्गानाम् प्रचारः पारिस्थितिकी-पर्यटन-उद्योगस्य स्थायि-विकासे सहायकः भविष्यति, जनानां कृते अधिक-रङ्गिणी-यात्रा-अनुभवं आनयिष्यति, अपि च पारिस्थितिक-पर्यटनस्य विकासं नूतन-पञ्चे अपि धकेलति |.
पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन वैज्ञानिकप्रौद्योगिकीप्रगतेः निरन्तरप्रवर्धनेन च मम विश्वासः अस्ति यत् भविष्ये पारिस्थितिकीपर्यटनं जनानां कृते अधिकाधिकं ध्यानं प्रेम च प्राप्स्यति, जीवनस्य आनन्दस्य स्वस्थतरः, हरिततरः, स्थायिः च मार्गः भविष्यति।