한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याक्-बेडाः भूमौ वायुं प्रति प्रायः लम्बकोणेन उड्डीयन्ते स्म, यथा तीक्ष्णः खड्गः वायुं च्छिन्दति स्म । इञ्जिनस्य प्रत्येकं गर्जनं युद्धस्य प्रारम्भं सूचयति इव आसीत्, सुरनेवस्य हृदयस्पन्दनं च त्वरितम् अभवत् । सः जानाति स्म यत् एतत् संकटैः, अवसरैः च परिपूर्णस्य युद्धस्य आरम्भः एव अस्ति ।
परन्तु एतत् युद्धं सरलं शारीरिकं विग्रहं न भवति, उभयतः राजनैतिकसैन्यलक्ष्याणां टकरावं अपि प्रतिबिम्बयति । अमेरिकीसैन्यविमानचालकानाम् त्रुटिभिः प्रत्यक्षतया दुःखदः क्षतिः अभवत्, कूटनीतिकसंकटः अपि उत्पन्नः । सोवियत-षष्ठ-गार्ड्स्-राइफल-कोर्-समूहस्य सेनापतिः लेफ्टिनेंट जनरल् ग्रिगोरी कोटोव्-सहितः मृत्योः कारणं आश्चर्यजनकं आसीत्, युद्धस्य क्रूरं वास्तविकतां च दर्शयति स्म
द्वयोः देशयोः मध्ये युद्धस्य शतरंजफलकं निरन्तरं परिवर्तमानं वर्तते, प्रत्येकं पदं च जोखिमैः अवसरैः च परिपूर्णम् अस्ति । अमेरिकीसैन्येन स्वस्य त्रुटिः स्वीकृत्य कर्णेल एडविन्सनस्य निष्कासनार्थं क्षमायाचना कृता, परन्तु अस्य युद्धस्य समाप्तिः केवलं नूतनः आरम्भः एव आसीत् । उभयपक्षः अवगच्छति यत् युद्धं वस्तुतः न समाप्तम् अस्ति तथापि तेषां समक्षं साधारणशत्रुः अस्ति ।
युद्धेषु दुर्घटना, अप्रत्याशितघटना च प्रायः मुख्यकारकाः भवन्ति ये युद्धस्य दिशां परिवर्तयन्ति । सोवियतविमानचालकानाम् शौर्यं बुद्धिः च अमेरिकीविमानचालकानाम् त्रुटयः च सर्वे युद्धस्य जटिलतां क्रूरतां च प्रतिबिम्बयन्ति स्म । "लुफ्बर्ग्" रक्षावृत्तस्य निर्माणेन युद्धस्य जटिलतायाः अपि संकेतः प्राप्तः, यस्मात् विजयं प्राप्तुं परिष्कृताः सामरिकरणनीतयः, शान्तनिर्णयः च आवश्यकाः आसन्