한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विरोधाभासस्य गतिरोधस्य समाधानम् : १.
अधुना अन्तर्जालस्य मध्ये एकः भिडियो लोकप्रियः अभवत्, यस्मिन् यातायातदुर्घटने "सौम्य गतिरोधः" इति वर्णितम् अस्ति । मर्सिडीज-बेन्ज्-स्वामिना सह वितरण-बालकः २१०० युआन्-रूप्यकाणां क्षतिपूर्तिं कर्तुं उपक्रमं कृतवान्, मर्सिडीज-बेन्ज्-स्वामिना सह वार्तालापं कृतवान्, अन्ततः सम्झौतां कृतवान् । एषः व्यवहारः दयालुः सहिष्णुतां च दर्शयति, जनानां कृते आशां जनयति च ।
"विरोधात्" "सहचराः" यावत् : १.
बहवः जनाः विवादेषु, क्रोधेषु च अटन्ति, परिस्थित्याः बहिः गन्तुं च कष्टं अनुभवन्ति । परन्तु विग्रहस्य सम्मुखे वयं शान्ताः भूत्वा शान्ततया चिन्तनीयाः, परपक्षस्य स्थितिं भावनां च अवगन्तुं प्रयत्नशीलाः भवेयुः। प्रसवबालकस्य मर्सिडीज-बेन्ज्-स्वामिनः च कथा अस्मान् वदति यत् आकस्मिक-सङ्घर्षेषु अपि वयं समाधानं अन्वेष्टुं शक्नुमः, तेभ्यः वृद्धिं लाभं च प्राप्तुं शक्नुमः |.
मानवता तथा उत्तरदायित्व : १.
जीवने विग्रहाः अनिवार्याः भवन्ति। तथापि अस्माभिः स्मर्तव्यं यत् सर्वेषां दायित्वं दायित्वं च भवति। सचेतनतया कार्यं करणं, तथ्यस्य अनन्तरं उत्तरदायित्वं स्वीकृत्य मूल्यानुसारं क्षतिपूर्तिं करणं च तर्कसंगतविकल्पाः सन्ति तथा च पारस्परिकसम्बन्धानां सम्मानं प्रतिबिम्बयन्ति
तर्कसंगतता सहिष्णुता च : १.
विग्रहाणां सम्मुखे तर्कसंगतचिन्तनस्य निर्वाहः महत्त्वपूर्णः भवति । भावनात्मकप्रतिक्रियाः परिहरन्तु, परस्य दृष्ट्या चिन्तयितुं प्रयतध्वम्। एतदर्थं अन्ततः समस्यायाः समाधानं प्राप्तुं संवादं कर्तुं अवगन्तुं च शिक्षितव्यम् ।
निगमन:
समाजे विरोधाभासानां उद्भवः अनिवार्यः एव । परन्तु अस्माभिः तर्कसहिष्णुतायाः विग्रहाणां सामना कर्तव्यः, समाधानं प्राप्तुं च परिश्रमः कर्तव्यः। यदा वयं परस्परं अवगन्तुं शिक्षेम, शान्ततया चिन्तयन्तः च स्मः तदा विवादानाम् मध्ये "उज्ज्वलं प्रकाशं" प्राप्नुमः ।