समाचारं
मुखपृष्ठम् > समाचारं

ओर्डोस् प्रौद्योगिकी : नवीनतायाः उद्यमशीलतायाश्च इञ्जिनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतियोगितायाः सफलतायाः कारणात् देशे सर्वत्र ४०० तः अधिकाः परियोजनाः भागं ग्रहीतुं आकर्षिताः, अन्ततः १३ परियोजनाः कार्यान्विताः, येन आयोजकानाम् महत् विश्वासः अभवत् एताः परियोजनाः न केवलं ओर्डोसस्य अभिनव-उद्यम-जीवन्ततां प्रदर्शयन्ति, अपितु भविष्यस्य विकासाय महत्त्वपूर्णं दिशा-मार्गदर्शनं अपि प्रददति |. "ओर्डोस् कप" प्रतियोगिता मञ्चः उद्यमपुञ्जसंस्थाः संयोजयति तथा च केषाञ्चन परियोजनानां कृते नूतनविकासस्य अवसरान् प्रदाति ।

प्रतियोगितायां भागं गृह्णन्तः भागं गृह्णन्तः दलाः न केवलं वैज्ञानिकसंशोधनपृष्ठभूमिः सुदृढाः सन्ति, अपितु अन्तर्राष्ट्रीयदृष्टिः, दलकार्यक्षमता च सन्ति ते ओर्डोस् इत्येतत् नवीनतायाः उद्यमशीलतायाश्च मञ्चरूपेण मन्यन्ते, भविष्यस्य विकासस्य दिशां सक्रियरूपेण अन्वेषयन्ति च ।

अस्मिन् स्पर्धायां प्रत्यक्षभागीदारत्वेन "ओर्डोस् विज्ञानं प्रौद्योगिकीब्यूरो" इत्यनेन प्रतियोगितायाः आतिथ्यं कर्तुं बहु जनशक्तिः, सामग्रीः, वित्तीयसम्पदः च निवेशितः अस्ति तेषां "नीति-रोमिंग्" इत्यत्र समर्थनं प्रदत्तम् अस्ति तथा च ओर्डोस्-नगरस्य औद्योगिक-परिवर्तनस्य उन्नयनस्य च समर्थनार्थं "प्रतिभा-अनुकूल-नगरस्य" निर्माण-लक्ष्यस्य माध्यमेन शीर्ष-प्रतिभाः आकृष्टाः सन्ति

प्रतियोगितानां अतिरिक्तं ओर्डोस् सक्रियरूपेण प्रौद्योगिकीनवाचारस्य प्रतिभापरिचयस्य च प्रचारं करोति, येन क्रमेण ओर्डोस् प्रौद्योगिकीनवाचारस्य प्रतिभापरिचयस्य च केन्द्रं जातम् उदाहरणार्थं, ओर्डोस् इत्यनेन प्रथमश्रेणीयाः उच्चस्तरीयप्रौद्योगिकीनवाचारस्य प्रतिभानियुक्तीनां च कार्यान्वयनार्थं, नवीनतायाः उद्यमशीलतायाश्च परियोजनानां समर्थनार्थं "३० नवीनविज्ञानप्रौद्योगिकीनीतयः" इत्यस्य संस्करणं २.० विमोचयितुं पत्रकारसम्मेलनं कृतम्

ओर्दोस्-नगरे वैज्ञानिकसंशोधनसंस्थाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । ओर्डोस् शोधसंस्थानम्, आन्तरिकमङ्गोलियासंशोधनसंस्थानम् इत्यादयः बहूनां शोधकर्तृणां विश्वविद्यालयस्य छात्राणां च आकर्षणं कृतवन्तः, येन ओर्डोस्-नगरे नूतना जीवनशक्तिः प्राप्ता एतेषां शोधसंस्थानां कृते अपि बहु समर्थनं प्राप्तम्, यन्त्राणां उपकरणानां च क्रयणस्य, पायलट्-स्थलानां स्थापनायाः च माध्यमेन, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां व्यावहारिक-अनुप्रयोगेषु परिणतुं

ओर्डोस् प्रतिभाविज्ञानं प्रौद्योगिकी च नवीनताकेन्द्रे जनाः नवीनतायाः उद्यमशीलतायाश्च कृते ओर्डोस् इत्यस्य उत्साहं अनुभवितुं शक्नुवन्ति । अनुसंधानविकासप्रयोगाः, प्रतिभासेवाः, प्रौद्योगिकीनवाचारः, व्यावसायिकं ऊष्मायनं च एकीकृत्य अयं सुपर परिसरः ओर्डोस्-नगरे प्रौद्योगिकी-नवाचारस्य प्रतिभा-परिचयस्य च सशक्तविकासस्य साक्षी अभवत्

होङ्गहैजी आर्द्रभूमिनिकुञ्जस्य सुन्दरं दृश्यं नूतनभविष्यस्य निर्माणार्थं ओर्डोस् इत्यस्य प्रयत्नस्य प्रतीकम् अपि अस्ति । प्रौद्योगिकी नवीनतायाः माध्यमेन नगरं "वृत्तात् बहिः भग्नं" भविष्यति, नगरीयपरिवर्तने नूतनं गतिं च प्रविशति ।