समाचारं
मुखपृष्ठम् > समाचारं

परिस्थितिः परिवर्तमानः अस्ति, अवसराः अस्माकं पुरतः सन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एतत् केवलं धनस्य प्रवाहः नास्ति, अपितु विपण्यविश्वासस्य नीतिसमर्थनस्य च चौराहः अपि अस्ति।"

यदा नीतिसंकेतः ध्वनितवान् तदा विपणः अपि प्रतिक्रियाम् अददात्, यथा प्रदोषं प्रतीक्षते। उत्तरदिशि गच्छन्तीनां निधिनां कारोबारः निरन्तरं वर्धमानः अस्ति, येन कतिपयवर्षेभ्यः स्थापिता "अल्पभार" दुविधा भङ्गः भवति । बहवः निवेशकाः चमत्कारस्य आगमनं प्रतीक्षन्ते इव, विपण्यस्य परिवर्तनं प्रतीक्षन्ते ।

दीर्घकालीननिवेशस्य आधारशिलारूपेण बीमानिधिः क्रमेण नूतनमञ्चे तिष्ठति । विशालपरिमाणेन स्थिरतायाः च कारणेन ते पूंजीविपण्ये महत्त्वपूर्णं बलं जातम् । परन्तु बीमासंस्थानां निवेशक्षमतासु अधिकं सुधारं कर्तुं तथा च जोखिमग्रहणार्थं आर्थिकप्रोत्साहनं दायित्वमेलनतन्त्रं च सुधारयितुम् आवश्यकम्।

"सॉल्वेन्सी नियमानाम् अनुकूलनम्" इति प्रमुखं सोपानम् अस्ति । इक्विटी सम्पत्तिविनियोगस्य उन्नयनार्थं बीमापुञ्जस्य समर्थनं एकः सफलताबिन्दुः भविष्यति। दीर्घकालीन, बृहत्, स्थिरस्रोतैः सह बीमानिधिषु अनेकेषु दीर्घकालीननिधिषु लाभः भवति, परन्तु तेषां क्षमतायाः पूर्णतया उपयोगः कदापि न कृतः

केचन उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् नियामकनीतीनां अनुकूलनं बीमानिधिषु वास्तविक अर्थव्यवस्थायाः प्रमुखराष्ट्रीयरणनीतयः च उच्चस्तरस्य सेवायां सहायकं भविष्यति, पूंजीबाजारस्य स्थिरविकासं च प्रवर्धयिष्यति। तेषां आशावादी भविष्यवाणयः विपण्यक्रियायां प्रविष्टाः सन्ति।

"अल्पकालीनरूपेण विपण्यभावनायां उतार-चढावः भवितुम् अर्हति, परन्तु दीर्घकालीनरूपेण चीनस्य ए-शेयर-विपण्यस्य भविष्यं अनन्तसंभावनाभिः परिपूर्णम् अस्ति।"

"नीतीनां निरन्तरप्रयत्नाः, पूंजीप्रवाहस्य निरन्तरं प्रचारः च चीनीयविपण्ये नूतनान् अवसरान् नूतनान् आशाश्च आनयिष्यति।"