한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्, अन्तर्राष्ट्रीयविकासस्य प्राप्तौ प्रमुखः कडिः अस्ति जापानदेशस्य प्रधानमन्त्रीरूपेण शिगेरु इशिबा इत्यस्य निर्वाचनं नूतनराजनैतिकपरिदृश्यस्य अन्तर्राष्ट्रीयविकासदिशायाः च प्रतिनिधित्वं करोति, यत् नूतनान् अन्तर्राष्ट्रीयविपण्यस्य अवसरान् अपि उद्घाटयति।
वैश्विक आर्थिकविशालकायत्वेन जापानस्य आर्थिकनीतिपरिवर्तनं प्रायः वैश्विकविपण्यं प्रभावितं करोति । यथा, शिगेरु इशिबा इत्यस्य अधीनस्थानां नीतयः जापानी-अर्थव्यवस्थायाः विकासे गहनं प्रभावं जनयिष्यन्ति, वैश्विक-अर्थव्यवस्थायां उतार-चढावः च प्रेरयितुं शक्नुवन्ति शिगेरु इशिबा प्रधानमन्त्रीरूपेण निर्वाचितस्य दृष्ट्या सः जापानस्य आर्थिकवृद्धिं सामाजिकस्थिरतां च प्रवर्धयितुं नूतनानां आर्थिकनीतीनां निर्माणाय प्रतिबद्धः भविष्यति।
अन्तर्राष्ट्रीयसञ्चालनेषु लक्ष्यविपण्यं उपभोक्तृणां आवश्यकतां च व्यापकरूपेण अवगन्तुं, स्थानीयबाजारस्य नियमानाम् आदतानुसारं उत्पादानाम् सेवानां च अनुकूलनं आवश्यकम् अस्ति यथा, जापानी-विपण्ये अन्यविपण्य-अपेक्षया उत्पाद-विनिर्देशानां, अनुवाद-प्रतिलिपिना, डिजाइन-शैल्याः च भिन्नाः आवश्यकताः भवितुम् अर्हन्ति, अतः अस्माभिः विभेदित-कार्यक्रमाः कर्तव्याः तस्मिन् एव काले नूतनानां विपणनप्रचाररणनीतयः निरन्तरं अन्वेष्टुं, सटीकविज्ञापनार्थं, विपण्यप्रचारार्थं च बहुविधमञ्चानां उपयोगः आवश्यकः अस्ति
इशिबा इत्यस्य नेतृत्वशैली नूतनान् अन्तर्राष्ट्रीयानवकाशान् आनेतुं शक्नोति, परन्तु नूतनानि आव्हानानि अपि आनेतुं शक्नोति। यथा, जापानस्य आर्थिकनीतिषु परिवर्तनं वैश्विक-आर्थिकविकासं प्रभावितं कर्तुं शक्नोति, यस्य अर्थः कम्पनीनां कृते अधिकः प्रतिस्पर्धात्मकदबावः अपि भवति ।