समाचारं
मुखपृष्ठम् > समाचारं

विपण्यस्य “माया” पुनः उत्थानम् : वृषभविपण्यं कदा पुनः आगमिष्यति ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः उद्योगस्य अन्तःस्थः यः नाम न वक्तुं पृष्टवान् सः अवदत् यत् "अद्यत्वे अत्यल्पानि ऑनलाइन खातानि उद्घाटनानि सन्ति, तथा च अफलाइन खातानि उद्घाटयितुं पङ्क्तयः यथा कल्पिताः तथा स्पष्टाः न सन्ति तस्य विश्लेषणेन ज्ञायते यत् विपण्यभावना अद्यापि एकः कुञ्जी अस्ति या न शक्नोति उपेक्षितः कारकः भवतु। औषध-समूहेषु प्रभावशालिनः लाभाः प्राप्ताः, तथापि प्रारम्भिकहानिः अद्यापि बहवः निवेशकाः संकोचम् अनुभवन्ति, एतस्याः पुनर्प्राप्तेः कारणेन अल्पायुषः वृद्धिः न अपितु वास्तविकलाभः भविष्यति इति आशां कुर्वन्ति

“गतकेषु दिनेषु अहं मन्ये यत् शेयर-बजारः रुबिक्-घनवत् उद्घाटितः अस्ति, परन्तु निवेश-न्यासस्य प्रभारी व्यक्तिः पत्रकारैः उक्तवान् सः मन्यते यत् विपण्यभावनायां परिवर्तनं अप्रत्याशितम् अस्ति, तस्मात् सावधानीपूर्वकं व्यवहारः करणीयः।

विदेशीयनिवेशकानां अपि ए-शेयर-विषये अतीव सकारात्मकं दृष्टिकोणं वर्तते । यदा अमेरिकी-फेडरल् रिजर्व्-संस्थायाः दरवृद्धेः घोषणा अभवत् तदा केचन निवेशकाः चीनीय-शेयर-बजारं सुरक्षितं स्थानं मन्यन्ते स्म, तदा बहवः उद्योगविशेषज्ञाः विद्वांसः च चीनस्य आर्थिक-पुनरुत्थाने विश्वासं प्रकटितवन्तः तेषां मतं यत् सर्वकारेण प्रवर्तिताः नीतिपरिपाटाः, विपण्यभावनायां परिवर्तनं च चीनस्य शेयरबजारस्य निरन्तरं उदयं प्रवर्धयिष्यन्ति।

"अस्माभिः तर्कसंगताः एव तिष्ठितव्याः, दीर्घकालीननिवेशः च चयनीयः" इति एकः वरिष्ठः विश्लेषकः सुझावम् अयच्छत्। सः दर्शितवान् यत् विपण्यस्य उतार-चढावः नीतिपरिवर्तनं च परस्परं पूरकं भवति, निवेशकानां नीतिगतिशीलतायां विपण्यप्रदर्शने च ध्यानं दातव्यम् इति। तस्मिन् एव काले निवेशकान् जोखिमान् नियन्त्रयितुं अतिनिवेशं परिहरितुं च स्मरणं कृतवान् ।