한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेयर-बजार-रणनीतिः : अवसरान् हृत्वा जोखिमान् निवारयन्तु
उच्चविपण्यभावना वृषभविपण्ये अत्यावश्यकः कारकः भवति, परन्तु प्रायः अनिश्चिततां जनयति, विशेषतः पूंजीविपण्येषु उतार-चढावः, भावनात्मकव्यापारव्यवहारः च नवीनप्रयोक्तृणां कृते निम्नलिखितरणनीतयः अनुसरणं कर्तुं अनुशंसितम् अस्ति ।
सम्पत्तिविपण्यविश्लेषणम् : सावधानीपूर्वकं निवेशं कुर्वन्तु अवसरान् च जब्तयन्तु
जापानी-शेयर-बजारस्य ऐतिहासिक-दत्तांशैः न्याय्यं चेत् सम्पत्ति-बजारस्य क्षयः सर्वदा पुनः उत्थानम् विना न भवति । १९९० तः २०२० पर्यन्तं कालखण्डे टोक्यो-शेयर-बजारे निरन्तरं क्षयः अभवत्, पुनः उत्थानम् अपि न अभवत्, परन्तु अद्यापि दीर्घकालीनः क्रीडा अस्ति, पुनः उत्थानस्य सम्भावना च अस्ति एतेन ज्ञायते यत् निवेशस्य सावधानता आवश्यकी अस्ति, न तु अन्धरूपेण प्रवृत्तेः अनुसरणं कर्तुं, अवसरान् ग्रहीतुं, एकस्मिन् समये जोखिमानां नियन्त्रणं कर्तुं च।
दत्तांशप्रतिरूप स्मरणं क्रियाश्च
मम दत्तांशप्रतिरूपं विपण्यपरिवर्तनानां निकटतया अनुसरणं करोति तथा च सर्वेभ्यः स्वस्थानं न्यूनीकर्तुं पूर्वमेव पलायनं कर्तुं च स्मरणार्थं समये सूचनाः निर्गमिष्यति। ये छात्राः अधः क्रयणचिप्स् त्यक्तवन्तः, तेषां कृते अहं सुझावमिदं ददामि यत् यदि शेयरबजारः वृषभविपण्यपदे प्रविशति तर्हि पूर्वचेतावनीयां विश्वासं कुर्वन्तु तथा च विलम्बितचेतावनीं दातव्यं पदं न पूरयन्तु, परन्तु तस्य भागेन सह पदाभिमुखीभवन्तु स्थितिः (पश्चात् अधिकानि पदानि न योजयन्तु), यतः जोखिमनियन्त्रणं सर्वदा प्रथमा प्राथमिकता भवति ।
सारांशः - १.
विपण्यस्य उतार-चढावः अपरिहार्यः अस्ति, अस्माभिः जोखिमान् नियन्त्रयितुं शान्तं तर्कसंगतं च स्थातुं आवश्यकम्। स्मर्यतां यत् निवेशे निरपेक्षः विजयः पराजयः वा नास्ति, केवलं निरन्तरं शिक्षणं क्षमतासु निरन्तरं सुधारः च भवति।