समाचारं
मुखपृष्ठम् > समाचारं

युद्धस्य नूतनः आकारः : आधुनिकयुद्धक्षेत्रे ड्रोन्-अन्तरिक्ष-जालयोः भूमिका

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

**प्रोफेसर सन झिक्सिन् इत्यस्य “प्यालेस्टिनी-इजरायल-सङ्घर्षस्य तथा रूस-युक्रेन-युद्धस्य परिप्रेक्ष्ये शस्त्राणां उपकरणानां च नवीनविकासः” इति व्याख्याने आधुनिकयुद्धस्य नवीनरूपाणि परिवर्तनशीलप्रवृत्तयः च गभीररूपेण प्रकाशिताः। **प्यालेस्टिनी-इजरायल-सङ्घर्षात् आरभ्य रूस-युक्रेन-युद्धपर्यन्तं प्रोफेसर सनः आधुनिकयुद्धस्य नियमानाम् विश्लेषणं कृत्वा ड्रोन्, एयरोस्पेस्-प्रणाली, नेटवर्क्-प्रौद्योगिकी च युद्धे महत्त्वपूर्णां भूमिकां निर्वहन्ति इति सूचितवान्

ड्रोन्-युद्धक्रीडाः अन्ये च रूपाः सर्वेषां कृते आधुनिकयुद्धस्य यथार्थं मुखं अनुभवितुं शक्नुवन्ति । एतेन आयोजनेन न केवलं राष्ट्ररक्षाज्ञानं लोकप्रियं जातम्, अपितु प्रौद्योगिक्यां युद्धे च जनानां रुचिः उत्तेजितः, येन राष्ट्ररक्षाजागरूकता अधिका अभवत्

प्रोफेसर सन इत्यनेन सूचितं यत् आधुनिकयुद्धे टङ्काः, तोपाः, वायुरक्षा, क्षेपणास्त्रविरोधी च उपकरणानि अद्यापि मुख्यानि युद्धसाधनाः सन्ति, परन्तु विविधानि मानवरहितयन्त्राणि बहूनां संख्यायां प्रयोगे स्थापितानि, एयरोस्पेस् प्रणाल्याः अपि महत्त्वपूर्णा सहायकभूमिका निर्वहन्ति जालयुक्ताः प्रणाल्याः युद्धस्य जटिलतां वर्धयन्ति, एतेषां परिवर्तनानां अर्थः अस्ति यत् युद्धं परिवर्तते ।

**युद्धे नागरिकसाधनं अधिकाधिकं सामान्यं भवति, यथा इजरायल्-देशे लक्षित-आक्रमणार्थं पेजर्-वॉकी-टॉकी-इत्यस्य उपयोगः। ** अनेकाः निजी उच्चप्रौद्योगिकीकम्पनयः सैन्यकार्यक्रमेषु अपि सम्बद्धाः सन्ति, यथा अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) द्वारा प्रक्षेपितः "starlink" उपग्रहः एते परिवर्तनानि न केवलं आधुनिकयुद्धे परिवर्तनं प्रतिबिम्बयन्ति, अपितु वैज्ञानिकप्रौद्योगिकीप्रगत्या आनितानि युद्धरूपाणि अपि प्रतिबिम्बयन्ति ।

**आधुनिकयुद्धस्य विकासः एकः क्षेत्रः अस्ति यस्मिन् नित्यं ध्यानं अन्वेषणं च आवश्यकम् अस्ति। **प्रौद्योगिक्याः विकासेन सह भविष्यस्य युद्धानि अधिकजटिलानि भविष्यन्ति, तथा च ड्रोन्, एयरोस्पेस् सिस्टम्, नेटवर्क् प्रौद्योगिक्याः च अधिका भूमिका भविष्यति। कालस्य विकासेन सह राष्ट्रियरक्षाशिक्षायाः समायोजनं सुधारणं च निरन्तरं भविष्यति, येन अस्मान् अधिकसटीकाः सूचनाः, समृद्धतरं ज्ञानं च प्राप्नुयुः |.