한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ipados 18 इत्यस्य मुख्यविषयः "उपयोक्तृ-अनुभवे केन्द्रीकरणं" अस्ति एप्पल् ipados 18 इत्यस्य शक्तिशाली प्रदर्शनं दातुं नूतनानां प्रौद्योगिकीनां उपयोगं करोति, अपि च विस्तरेण अनुकूलनं प्रति ध्यानं ददाति, येन ipad प्रत्येकस्मिन् पक्षे उत्तमः भवति ।
व्यावसायिक अनुभव उन्नयनम् : apple pencil ipad अधिकशक्तिशालिनः रचनात्मकक्षमताम् अयच्छति
एप्पल् इत्यस्य ध्यानं ipados 18 इत्यत्र उपयोक्तृ-अनुभवः अस्ति, विशेषतः apple pencil इत्यस्य अनुकूलनम् । नवीनविशेषतानां सुधारणानां च माध्यमेन ipad अधिकं सुविधाजनकं कार्यकुशलं च जातम्, येन उपयोक्तृभ्यः अधिकसटीकं रचनात्मकं अनुभवं प्राप्यते। यथा, गणक-अनुप्रयोगः गणितीय-सूत्रलेखनस्य प्रत्यक्षतया समर्थनं करोति, तथा च प्रणाली स्वयमेव परिणामान् ज्ञास्यति, गणनां च करिष्यति, येन गणना-दक्षतायां महती उन्नतिः भवति
तदतिरिक्तं wubianji तथा memo apps इत्येतयोः अपि अपडेट् प्राप्तम्, तेषां कृते नूतनानि कार्याणि योजितानि येन तानि अधिकं व्यावहारिकं सुलभं च भवन्ति । यथा, boundless notes app इत्यनेन गणितीयसूत्राणां समर्थनं योजितम् अस्ति, उपयोक्तारः प्रत्यक्षतया टिप्पण्यां सूत्राणि सम्मिलितुं शक्नुवन्ति, तथा च प्रणाली स्वयमेव परिणामान् स्वरूपयिष्यति, गणयिष्यति च । तस्मिन् एव काले मेमो एप् इत्यनेन नूतनं स्मार्टस्क्रिप्ट्-कार्यं योजितम् अस्ति, यत् बुद्धिपूर्वकं हस्तलिखितं सामग्रीं ज्ञात्वा अधिकमानक-सुव्यवस्थित-पाठे परिवर्तयितुं शक्नोति, येन टिप्पणीः अधिकं सुन्दराः भवन्ति
नवीनं गोपनीयतानियन्त्रणकार्यं: उपयोक्तृदत्तांशसुरक्षां रक्षतु
एप्पल् उपयोक्तृगोपनीयतायाः अपि महत् महत्त्वं ददाति तथा च ipados 18 इत्यस्मिन् app lock and hide कार्याणि योजितवान् अस्ति।उपयोक्तारः face id अथवा password इत्यस्य माध्यमेन विशिष्टानि apps lock कर्तुं शक्नुवन्ति येन अन्ये भवतः निजीसूचनाः विना प्राधिकरणं न प्राप्नुवन्ति। तदतिरिक्तं गोपनीयतासुरक्षां अधिकं सुधारयितुम् उपयोक्तारः संवेदनशील-अनुप्रयोगाः, यथा छायाचित्रं, ज्ञापनपत्राणि, ईमेल-पत्राणि इत्यादीनि अपि गोपयितुं शक्नुवन्ति ।
'उत्पादकता' साधनानि : ipados 18 ipad कृते नूतनं अर्थं ददाति
ipados 18 न केवलं ipad इत्यस्य कार्यक्षमतां, उपयोगस्य सुगमतां च सुधरयति, अपितु उपयोक्तृ-अनुभवे अपि अधिकं ध्यानं ददाति । कार्याणां संचालनस्य च अनुकूलनस्य माध्यमेन ipad अधिकशक्तिशाली सुविधाजनकः च अभवत्, येन उपयोक्तृभ्यः अधिककुशलं रचनात्मकं अनुभवं प्राप्यते । विशेषतया यत् उल्लेखनीयं तत् ipad इत्यत्र apple pencil इत्यस्य व्यावसायिक-अनुभवस्य उन्नयनं, येन ipad-निर्माणस्य आत्मा भवति, उपयोक्तृभ्यः अधिकसटीकं रचनात्मक-अनुभवं च प्राप्यते |.
भविष्यस्य दृष्टिकोणः : ipados 18 नूतनसंभावनानां अन्वेषणं निरन्तरं करिष्यति
प्रौद्योगिक्याः निरन्तरविकासेन ipad इत्यस्य अनुप्रयोगपरिदृश्याः अधिकाधिकं विस्तृताः भविष्यन्ति। एप्पल् अधिकशक्तिशालिनः कार्याणि निर्मातुं नूतनानां दिशानां अन्वेषणं निरन्तरं करिष्यति तथा च ipad इत्यस्य भविष्यस्य कृते अधिकसुलभं उपयोक्तृअनुभवं निर्मास्यति।