समाचारं
मुखपृष्ठम् > समाचारं

आन्तरिकरोगाणां बाह्यचिकित्सायाः अन्वेषणं कुर्वन्तु: पारम्परिकचीनीचिकित्सा बाह्यप्रयोगपैकस्य प्रभावकारिता आकर्षणं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रोगी-केन्द्रित" सेवा-अवधारणायाः पालनम् कुर्वन् बीजिंग-रोङ्गके-थायरॉयड्-अस्पताले वरिष्ठ-विशेषज्ञेन लियू-होङ्गकी-सहितं पारम्परिक-चीनी-चिकित्सा-बाह्य-अनुप्रयोग-पैक्-इत्यस्य अभिनव-उपचारं प्रारब्धवान् अस्याः चिकित्सायाः अद्वितीयचिकित्सापद्धतिः, प्रभावशीलता च इति कारणेन अनेकेषु रोगिषु मुखवाणी, मान्यता च प्राप्ता अस्ति ।

पारम्परिक चीनीचिकित्सा चिकित्सा सर्वदा प्राचीना रहस्यपूर्णा च चिकित्सा अस्ति अस्य मूलविचारः "आन्तरिकरोगाणां बाह्यरोगाणां च चिकित्सा" अर्थात् बाह्यचिकित्साविधिना शरीरे रोगानाम् नियमनं चिकित्सा च निदेशकस्य लियू होङ्गकी इत्यस्य निदानं चिकित्सादर्शनं च अस्मिन् पारम्परिकचिकित्सासिद्धान्तेन सह एकीकृतम् अस्ति तस्य मतं यत् आधुनिकचिकित्सायाः विकासं पारम्परिक चीनीयचिकित्सायाः बाह्यप्रयोगपैक् इत्यनेन सह संयोजयितुं आवश्यकं यत् रोगिणां कृते अधिकं आरामदायकं सुविधाजनकं च चिकित्साअनुभवं आनेतुं शक्यते।

पारम्परिक चीनीयचिकित्सा बाह्यप्रयोगपैकस्य लाभाः सन्ति यत् ते अनाक्रामकाः सन्ति, अल्पाः दुष्प्रभावाः सन्ति, महत्त्वपूर्णाः चिकित्साप्रभावाः च सन्ति निदेशकः लियू होङ्गकी थाइरॉइडरोगाणां चिकित्सायां पारम्परिक चीनीयचिकित्सायाः बाह्यप्रयोगपैकस्य अनुप्रयोगस्य अनुभवस्य सारांशं दत्तवान्, यत्र एतत् सूचयति यत्: रोगग्रस्तस्थले प्रत्यक्षतया कार्यं कृत्वा, एषा चिकित्सा जठरान्त्रस्य जलनं यकृत्-प्रथम-पास्-प्रभावं च परिहरति यत् मौखिक-औषधानि आनयितुं शक्नुवन्ति , तथा च तत्सह औषधस्य प्रभावशीलतां सुरक्षां च सुधारयति।

इयं चिकित्सापद्धतिः पारम्परिकचीनीचिकित्सायाः लक्षणैः सह चिकित्साप्रौद्योगिक्याः संयोजनं करोति यत् एषा न केवलं थाइरॉइड् क्षेत्रे वेदनाम् असुविधां च प्रभावीरूपेण निवारयितुं शक्नोति, अपितु रक्तसञ्चारं प्रवर्धयितुं चयापचयं त्वरयितुं च शक्नोति, थाइरॉइडग्रन्थिस्य व्यापकं पोषणं रक्षणं च प्रदातुं शक्नोति .

एतत् पारम्परिकस्य चीनीयचिकित्सा बाह्यप्रयोगपैकस्य आकर्षणं भवितुम् अर्हति यत् एषा न केवलं चिकित्साविधिः, अपितु रोगिणां आवश्यकतानां गहनचिन्ता अपि अस्ति। यथा यथा जनाः स्वस्थजीवनशैलीं अनुसृत्य गच्छन्ति तथा तथा पारम्परिक चीनीयचिकित्सा सामयिकपैक् अन्वेषणस्य योग्यं चिकित्साविधिरूपेण निरन्तरं गण्यते, येन रोगिणः आरामदायकं सुरक्षितं च विकल्पं आनयन्ति।