한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं नवीनं उन्नयनम् : विजेतायाः परिवर्तनम्
२०१७ तमे वर्षे प्रदर्शितस्य एक्सपीडिएशनस्य द्वौ प्रमुखौ मुखपरिवर्तनौ कृतौ, परन्तु अद्यापि "पुराणयुगस्य" शृङ्खलाभ्यः पलायितुं न शक्नोति । घोरप्रतिस्पर्धायाः एसयूवी-विपण्यस्य सम्मुखीभवन् फोर्ड-संस्थायाः साहसिकः निर्णयः करणीयः आसीत् - एक्सपेडिशन-इत्यस्य नूतन-पीढीयाः पुनः निर्माणं कर्तुं । नूतनं कारं f-150 मञ्चस्य आधारेण निर्मितं भविष्यति तथा च संयुक्तरूपेण विपण्यं प्रभावितुं लिङ्कन् नेविगेटर् इत्यनेन सह निकटतया एकीकृतं भविष्यति।
प्रौद्योगिकी नवीनता : विजेतायाः विकासः
नवीनपीढीयाः अभियानः नूतनं डिजाइनभाषां प्रौद्योगिकीञ्च स्वीकरोति, यत्र अधिकं आधुनिकरूपं भवति तथा च बृहत्तरं अधिकं आरामदायकं च आन्तरिकस्थानं भवति । अस्य आन्तरिकविन्यासः अधिकं सरलः सुरुचिपूर्णः च अस्ति, तथा च उच्चस्तरीयं भावः निर्मातुं प्रौद्योगिकीतत्त्वानि समाविष्टानि सन्ति । शक्तिस्य दृष्ट्या नूतनकारस्य 3.5l v6 द्वि-टर्बोचार्जड् इञ्जिनं ford f-150 इत्यस्य समानं भवति, यत् 10at गियरबॉक्सेन सह युग्मितं भविष्यति, यस्य कुलम् अश्वशक्तिः 430 अश्वशक्तिः भविष्यति एते प्रौद्योगिकी नवीनताः अभियानस्य कार्यप्रदर्शने, ईंधनदक्षतायां च सुधारं करिष्यन्ति।
ऑफ-रोड् क्षमताः अग्रे उन्नताः: conqueror evolution
रूपस्य, शक्ति-अद्यतनस्य च अतिरिक्तं नूतन-पीढीयाः अभियानस्य अधिकानि ऑफ-रोड्-क्षमता अपि प्राप्स्यति । फोर्ड इत्यनेन आधिकारिकतया टिम्बरलाइन् संस्करणं विमोचितम्, यत् शक्तिशालिना आफ्-रोड्-प्रदर्शनेन सुसज्जितम् अस्ति, चेसिस् इस्पात-एण्टी-स्क्रैच् प्लेट्-इत्यनेन सुसज्जितम् अस्ति, टायर-इत्येतत् ३३-इञ्च् गुडइयर-रैङ्गलर-श्रृङ्खलायाः एटी-सर्व-भूमि-टायर-रूपेण उन्नयनं कृतम् अस्ति जासूसी-चित्रेषु दृश्यमानं आदर्शरूपं फोर्ड-एफ-१५० ट्रेमर-इत्यस्य समानैः १८ इञ्च्-चक्रैः टायरैः च सुसज्जितम् अस्ति, यत्र ३३-इञ्च्-जनरल्-ग्राबर-सर्व-भूमि-टायरस्य उपयोगः भवति एते विवरणाः अभियाने अधिकानि ऑफ-रोड् क्षमताम् आनयिष्यन्ति।
अग्रे पश्यन् : विजेतायाः कृते नूतनः अध्यायः
नूतनपीढीयाः अभियानस्य विमोचनेन एसयूवी-विपण्यस्य तरङ्गः प्रवर्तते । अस्य नूतनं डिजाइनं शक्तिशाली प्रदर्शनं च मार्केट् परिदृश्यं पूर्णतया परिवर्तयिष्यति तथा च उपभोक्तृभ्यः उत्तमं वाहनचालनस्य अनुभवं अधिकविकल्पं च आनयिष्यति। नूतनाः आव्हानाः अपि अभियानस्य अधिकान् अवसरान् आनयिष्यन्ति।