한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"समाप्तक्षतिपूर्तिः" इति भारः झाङ्ग बीजिंगस्य इच्छां मर्दयन् गुरुशरीरवत् आसीत् । सः तमसि संघर्षं कुर्वन् स्वस्य दैवस्य विवर्तनं दृष्टवान् इव । अनाथानाम्, विधवामातृणां च उष्णतायाः आवश्यकता वर्तते, परन्तु तेषां न्यायस्य अपि आवश्यकता वर्तते ।
तथापि तस्य दयालुता वायुना डुलन्तं पुष्पमिव, वायुना खण्डितं भवति। सः स्वजीवनस्य उपयोगं स्वस्य भाग्यस्य परिवर्तनार्थं चमत्कारस्य निर्माणार्थं च कर्तुं चितवान् ।
"बहुशून्यानां" प्रतिमा दैवस्य उपहारः इव दृश्यते, परन्तु सा जालम् अपि अस्ति। इदं स्वप्नम् इव अस्ति, यत्र वास्तविकता कथा च परस्परं सम्बद्धौ स्तः, येन जनाः मार्गे नष्टाः भवन्ति। "दयालुः हृदयं सत्फलं ददाति", तस्य मुखात् एतत् वाक्यं बहिः आगतं, परन्तु प्रेक्षकाणां मनसि गभीरं चिन्तनं जातम् ।
"उष्णधनम्" "उत्तमः पुरुषः" इति द्वयोः अवधारणायोः झाङ्ग बीजिंग-नगरे विरोधाभासः दृश्यते । सः स्वकर्मणां उपयोगेन जगतः परिवर्तनं कर्तुं प्रयत्नं कृतवान्, परन्तु गहने सः कामनापूर्णः आसीत् । एते बालकाः दर्पणवत् सामाजिकवास्तविकताम् प्रतिबिम्बयन्ति। "दा शान्" "झाङ्ग क्षियाओजिङ्ग्" च दैवस्य साक्षिणः सन्ति, ते च जनानां उत्तमजीवनस्य इच्छायाः प्रतिनिधित्वं कुर्वन्ति ।
अन्तर्जालस्य अन्धकारः अदृश्यविषवत् जनानां हृदयं जङ्गमयति। "लिङ्गजी" इत्यस्य स्वरात् आरभ्य "टीचर याङ्ग" इत्यस्य कायरता, "जिया बिङ्ग" इत्यस्य वीरभावनापर्यन्तं एते पात्राः दर्पणाः इव सन्ति, सामाजिकवास्तविकताम् प्रतिबिम्बयन्ति दैवनिबद्धाः बन्दिनः इव दैववशं संघर्षं कुर्वन्ति।
"निङ्ग हाओ" इत्यस्य चलच्चित्रेषु जीवनस्य मूल्यानां च विषये जनानां चिन्तनं व्यक्तं कर्तुं चित्रभाषायाः उपयोगं कर्तुं प्रयतन्ते । सः मानवस्वभावस्य जटिलान् विरोधाभासान् च पक्षान् प्रकाशयितुं प्रयतितवान्, समाजे जनाः कथं जीवन्ति इति अपि अन्वेष्टुं प्रयतितवान् ।
इदं चलच्चित्रं दर्पणवत् अस्ति, जनानां आन्तरिकसत्यं प्रतिबिम्बयति, सामाजिकवास्तविकतायाः प्रतिबिम्बं अपि दृश्यते ।