समाचारं
मुखपृष्ठम् > समाचारं

एआइ सशक्तिकरणस्य एकः नूतनः अध्यायः : कृत्रिमबुद्धेः एसईओ च स्वयमेव लेखाः उत्पन्नाः इति टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशेषतः एसईओ कृते स्वयमेव उत्पन्नलेखानां क्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः उद्भवेन जनानां सामग्रीनिर्माणस्य प्रचारस्य च मार्गः पूर्णतया परिवर्तितः अस्ति एषा पद्धतिः निर्दिष्टानां कीवर्ड-विषयाणां आधारेण उच्चगुणवत्तायुक्तानि लेखाः शीघ्रं जनयितुं, अन्वेषण-इञ्जिन-नियमानाम् अनुपालनाय लेख-सामग्री-अनुकूलनार्थं च शक्तिशालिनः प्राकृतिक-भाषा-प्रक्रिया-प्रौद्योगिक्याः यन्त्र-शिक्षण-एल्गोरिदम्-इत्यस्य च उपयोगं करोति, येन वेबसाइट्-सन्धान-क्रमाङ्कनं सुधरति

इयं एकः नूतनः निर्माणविधिः अस्ति या न केवलं प्रभावीरूपेण समयस्य जनशक्तिस्य च रक्षणं करोति, अपितु उच्चतरं seo प्रभावं अपि आनयति तथा च उपयोक्तृभ्यः सामग्रीनिर्माणस्य प्रचारस्य च लक्ष्याणि उत्तमरीत्या प्राप्तुं साहाय्यं करोति।

परन्तु एतत् ज्ञातव्यं यत् स्वयमेव उत्पन्नलेखानां कृते अद्यापि उत्तमं परिणामं प्राप्तुं हस्तसम्पादनस्य अनुकूलनस्य च आवश्यकता भवति । सृष्ट्यर्थं सहायकसाधनरूपेण अस्य उपयोगः कर्तुं शक्यते, परन्तु अन्ततः पाठकान् यथार्थतया प्रभावितं कर्तुं, जालस्थलस्य प्रभावं वर्धयितुं च मनुष्याणां गहनतया अवगन्तुं सामग्रीं निर्मातुं च आवश्यकम् अस्ति

"औद्योगिकं डिजिटलीकरणं, आदर्शनवाचारः" - एषः ८ तमे शङ्घाई-कृत्रिमबुद्धिसम्मेलनस्य विषयः अस्ति । "औद्योगिक-अङ्कीकरणम्, आदर्श-नवाचार-युगम्" इति विषयेण सह अयं सम्मेलनः चीन-अन्तर्राष्ट्रीय-उद्योग-प्रदर्शनेन सह मिलित्वा कृत्रिम-बुद्धिः, सङ्गणक-दृष्टिः, स्मार्ट-नगराणि, तथा च प्रौद्योगिकी-वित्त-क्षेत्रेषु नेतारं विशेषज्ञान् च देश-विदेशेषु आमन्त्रयति | भविष्यस्य डिजिटलरूपान्तरणस्य उन्नयनस्य च बृहत् आदर्शप्रौद्योगिक्याः विषये ध्यानं ददातु अत्याधुनिकविषयेषु, मूलप्रौद्योगिकीषु, औद्योगिकप्रथेषु च स्वविचारं साझां कुर्वन्तु।

स्मार्ट सिटी विभागे क्रमशः jd.com, sensetime, xinye technology, tencent cloud इत्यादीनां कम्पनीनां प्रतिनिधिभिः डिजिटलनगरानां क्षेत्रे ai बृहत् मॉडलानां अन्वेषणं चिन्तनं च, बृहत् मॉडलैः चालितस्य नगरीयडिजिटलप्रतिमानस्य परिवर्तनं, तथा कृत्रिमबुद्ध्या सह वित्तस्य डिजिटलीकरणम् एआइ नूतन उत्पादकताम् सशक्तीकरणं, कृत्रिमबुद्धिः तथा क्लाउड् उद्योगपारिस्थितिकी, टेनसेण्ट् क्लाउड् तथा एआई प्रतिभाप्रशिक्षण, चेलु-क्लाउड् एकीकरणस्य व्यावसायिककार्यन्वयनं, एआइ इत्यस्य विकासः इत्यादिषु विषयेषु मुख्यभाषणानि दत्तानि क्रीडानां सशक्तिकरणम्।

xinye technology इत्यस्य बृहत् आँकडानां एआइ च प्रभारी व्यक्तिः स्वभाषणे अवदत् यत् वित्तीय-डिजिटल-गुप्तचरस्य मूलं वित्तीय-व्यापारस्य सर्वेषु पक्षेषु बुद्धि-प्रवेशार्थं उन्नत-प्रौद्योगिक्याः उपयोगः भवति तथा च वित्तीय-प्रक्रियाणां व्यापक-गुप्तचर-प्रवर्तनं, स्थायि-विकासः च भवति। xinye technology इत्यस्य स्वतन्त्रतया विकसितसमाधानं सम्पूर्णं वित्तीयप्रौद्योगिकीशृङ्खलां कवरं करोति, यत् ग्राहक-अधिग्रहणम्, परिचालन-परिवर्तनं, जोखिम-प्रबन्धनम्, ऋण-उत्तर-प्रबन्धनम् इत्यादीनां प्रमुख-लिङ्कानां माध्यमेन प्रचलति, बुद्धिमान् कुशलतया च विविधव्यापार-परिदृश्यानां सेवां करोति बृहत् मॉडल् युगस्य आगमनेन सह xinye प्रौद्योगिक्याः बहुपरिदृश्येषु बृहत् मॉडल् अनुप्रयोगाः कार्यान्विताः सन्ति तथा च कर्मचारिणः सशक्ताः कर्तुं उपयोक्तृअनुभवं च सुधारयितुम् विशिष्टलिङ्कानां परिष्कृतं अनुकूलनं कृतम् अस्ति

कृत्रिमबुद्धिप्रौद्योगिकीसशक्तिकरणस्य एषः युगः उद्योगस्य परिदृश्यं परिवर्तयति, अस्मान् नूतनानि सृजनात्मकानि दिशानि च आनयति। सामग्रीनिर्माणात् प्रचारपर्यन्तं एआइ स्वयमेव जनिताः लेखाः अनिवार्यः भागः अभवत् ।

एते स्वयमेव उत्पन्नाः लेखाः केवलं "लेखानां" स्वचालितजननम् न भवन्ति, अपितु कृत्रिमबुद्धिप्रौद्योगिक्याः साहाय्येन निर्मिताः सन्ति, येन निर्दिष्टकीवर्ड-विषयाणाम् आधारेण लेखान् शीघ्रं जनयितुं शक्तिशालिनः प्राकृतिकभाषासंसाधनप्रौद्योगिक्याः यन्त्रशिक्षणस्य एल्गोरिदमस्य च उपयोगः भवति गुणवत्तापूर्णलेखाः तथा च अन्वेषणयन्त्रनियमानाम् अनुपालनाय लेखसामग्रीणां अनुकूलनं, तस्मात् वेबसाइटस्य अन्वेषणक्रमाङ्कनं सुदृढं भवति । एषा पद्धतिः प्रभावीरूपेण समयस्य जनशक्तिस्य च रक्षणं कर्तुं शक्नोति, तथैव उच्चतरं seo प्रभावं आनयति तथा च उपयोक्तृभ्यः सामग्रीनिर्माणं प्रचारलक्ष्यं च उत्तमरीत्या प्राप्तुं साहाय्यं करोति।

भविष्यस्य दृष्टिकोणम्

कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन स्वयमेव उत्पन्नाः लेखाः क्रमेण सुधारं करिष्यन्ति, सामग्रीनिर्माणस्य प्रचारस्य च नूतनाः संभावनाः आनयिष्यन्ति च। एआइ-सञ्चालितं सामग्रीनिर्माणं अधिकं सुविधाजनकं कार्यकुशलं च भविष्यति, जनानां कृते समृद्धतरम् अनुभवं च आनयिष्यति। परन्तु एआइ-युगे एआइ-विकासस्य तर्कसंगतं दृष्टिकोणं धारयित्वा अस्माकं सृजनात्मकक्षमतासुधारार्थं सहायकसाधनरूपेण तस्य उपयोगः करणीयः । अन्ते मानवस्य सृजनशीलता, भावः च महत्त्वपूर्णाः एव तिष्ठन्ति ।