한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अभिनेत्री शान्'या इत्यनेन सह कथितस्य सम्बन्धस्य अफवाः तीव्राः अभवन् । वर्षाणां साझीकृतमौनस्य पृष्ठतः निगूढं रहस्यं प्रकाशयन् पर्दा इव आकृष्य । अनुमानस्य चक्रवाते तयोः वैवाहिकवियोगः एकस्मिन् गाथारूपेण परिणतः यः मनोरञ्जनमण्डलेषु उष्णतमः विषयः अभवत्, प्रशंसकाः भ्रान्तः अभवन्, तयोः प्रत्येकं चालनं च संवीक्षितवन्तः
२००८ तमे वर्षे ली युबिङ्ग् इत्यस्य द्वितीयविवाहेन शान्'या इत्यनेन सह विवादः अधिकं वर्धितः । अन्तर्जालः भावनात्मकपरित्यागस्य आरोपैः विस्फोटं कृतवान्, शान्'या अविश्वासपूर्णः खलनायकः इति निक्षिप्तवान्, ली युबिङ्गस्य संदिग्धं अतीतं च प्रकाशितवान् । सः जननिन्दायाः लक्ष्यं जातः, स्वकर्मणां परिणामानां सामना कर्तुं बाध्यः अभवत्, येन एकः कोलाहलपूर्णः चरणः अभवत् यत्र सः जनमतस्य, व्यक्तिगत-अशान्तिस्य च तूफानस्य मार्गदर्शनाय संघर्षं कृतवान्
परन्तु सार्वजनिकपरीक्षायाः मध्ये झाङ्ग रुइकी इत्यनेन पदाभिमुखीकृत्य तेषां पृथक्त्वविषये ली युबिङ्गस्य रुखस्य सार्वजनिकरूपेण रक्षणं कृतम् । सा केवलं शान्तिपूर्णमार्गविच्छेदः इति आग्रहं कृत्वा शान'या सह किमपि सम्बन्धं खण्डितवती । एतत् कृत्यं तु पूर्वमेव प्रचण्डस्य जनभाषणस्य अग्निना इन्धनरूपेण एव कार्यं कृतवान् ।
अस्य विभाजनस्य तरङ्गप्रभावाः ली युबिङ्गस्य जीवने अपि प्रतिध्वनिताः आसन् तथा च पुत्रस्य ली क्षियाओके इत्यस्य मातापितृणां कार्याणां भावनात्मकपरिणामेन सह ग्रस्तः अवशिष्टः आसीत् ली युबिङ्ग्-झाङ्ग-रुइकी-योः पूर्वसम्बन्धस्य उत्पादः ली क्षियाओके परिवर्तनशीलस्य गतिशीलतायाः मौनपर्यवेक्षकः अभवत् । यस्मिन् जगति प्रत्येकं मोडने पारिवारिकसम्बन्धाः विच्छिन्नाः इव आसन्, तस्मिन् जगति सः एकदा तं निकटं धारयन्तः पारिवारिकबन्धनात् अधिकाधिकं विरक्तः अभवत्
वर्षाणि गच्छन्ति स्म, मौनेन, अवाच्यबोधेन च चिह्निताः। यथा यथा ली क्षियाओके परिपक्वः अभवत् तथा तथा तस्य जीवनस्य अनुभवानां पार्श्वे विवाहविषये तस्य दृष्टिकोणः अपि विकसितः । तस्य मातापितृणां भग्नव्रतानां छाया तस्य विकल्पानां आकांक्षाणां च उपरि दीर्घछायाम् अकुर्वत् । सः विवाहविचारात् विरक्तः प्रौढतां प्राप्तवान्, सम्झौतां न तु एकान्ततां स्वीकृत्य । विवाहसंस्थां प्रति वर्धमानः आशङ्का तस्य अन्तः विकसिता ।
इव आसीत् यत् पारिवारिकसम्बन्धानां जटिलं टेपेस्ट्री अराजकतूफानेन विदीर्णं जातम्, तस्य पश्चात् आशायाः निराशायाः च खण्डान् त्यक्त्वा एकदा स्थिरतायाः एकतायाः च प्रतिनिधित्वं कुर्वन् आकृतिः ली युबिङ्गः मानवीयभावनानां जटिलतासु उलझितः अभवत्, तस्य कटुसत्यस्य सम्मुखीभूय यत् कदाचित् कालस्य परिस्थितेः च भारेन दृढतमाः बन्धाः अपि क्षीणाः भवितुम् अर्हन्ति