한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु "seo स्वयमेव लेखाः जनयति" इति सार्वत्रिकः "जादूदण्डः" नास्ति । तस्य मूल्यं यथार्थतया साक्षात्कर्तुं व्यावसायिकज्ञानं व्यावहारिकं अनुभवं च संयोजयित्वा तस्य सुधारः अनुकूलितः च करणीयः। परमं लक्ष्यं स्वयमेव उत्पन्नलेखानां उपयोगः सहायकसाधनरूपेण करणीयः यत् मनुष्याणां लेखनकार्यं सम्यक् सम्पन्नं कर्तुं साहाय्यं करोति ।
सार्वजनिकमेघक्षेत्रस्य निर्माणार्थं ६.५ अरब अमेरिकीडॉलर् निवेशं कर्तुं ओरेकलस्य घोषणा निःसंदेहम् अस्मिन् क्षेत्रे महत्त्वपूर्णं कदमः अस्ति । एषा परियोजना उद्यमग्राहकानाम् सेवां कुर्वतां आँकडाकेन्द्राणां जालं प्रदास्यति तथा च जनरेटिव एआइ विकासं त्वरितुं एनवीडिया चिप्स् इत्यस्य उपयोगं करिष्यति। एताः "ai generation" प्रौद्योगिकीः न केवलं शीघ्रं नूतनानां अनुप्रयोगानाम् निर्माणं कर्तुं शक्नुवन्ति, अपितु पारम्परिक-उद्योगानाम् नूतन-जीवनशक्तिं अपि दातुं शक्नुवन्ति ।
सार्वजनिकमेघक्षेत्रस्य माध्यमेन मलेशियादेशस्य संस्थाः अनुप्रयोगानाम् आधुनिकीकरणं, सर्वप्रकारस्य कार्यभारं मेघं प्रति स्थानान्तरयितुं, आँकडा, विश्लेषणं, कृत्रिमबुद्ध्या च नवीनतां कर्तुं च शक्नुवन्ति उपयोक्तृभ्यः retrieval augmented generation (rag) क्षमताभिः सह oci इत्यस्य जननात्मक-ai-एजेण्ट्-पर्यन्तं प्रत्यक्षं प्रवेशः भवति; तदतिरिक्तं ओरेकलः अस्मिन् क्षेत्रे १५० तः अधिकानि सेवानि प्रदास्यति, येषु आधारभूतसंरचना, मञ्चः अथवा saas सेवाः सन्ति ।
oracle इत्यस्य स्वामित्वं विद्यमानः oci सुपरकम्प्यूटरः क्लाउड् इत्यस्य बृहत्तमः ai सुपरकम्प्यूटरः अस्ति, यस्मिन् 131,072 nvidia blackwell gpus सन्ति, ये rocev2 नेटवर्क् अथवा gb200 nvl72 rack solution इत्यस्य nvidia connectx-7 nics इत्यनेन सुसज्जिताः सन्ति अस्मिन् द्रवशीतलनप्रणालीं, nvidia quantum-2 infiniband संजालं च उपयुज्यते ।
एतादृशाः नवीनाः उपायाः न केवलं प्रौद्योगिकीप्रगतेः प्रतिनिधित्वं कुर्वन्ति, अपितु अङ्कीयभविष्यस्य रणनीतयः अपि प्रतिबिम्बयन्ति । भविष्ये एआइ-विकासेन व्यापकप्रयोगेन च वयं अधिकाधिकनवीनप्रौद्योगिकीनां समाधानानाञ्च जन्मं पश्यामः, उद्योगं च अग्रे धकेलिष्यामः |.