한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जियाङ्गननस्य सौम्यतायाः आरभ्य तृणभूमिस्वतन्त्रतापर्यन्तं तस्य वृद्धिः विरोधाभासैः, विग्रहैः च परिपूर्णा अस्ति । स्वयं भवितुं स्पृहति, किन्तु लोकेन द्रष्टुम् अपि स्पृहति। क्रीडायाः समये सः स्पर्धायाः समुद्रे भव्यः पर्वतः इव स्थितवान् ।
सः पुस्तकेभ्यः बलं आकर्षयति स्म, मु क्षिन् इत्यस्य "साहित्यिकसंस्मरणम्" इत्यस्मात् जीवनस्य अर्थं अवगच्छति स्म, पुस्तकस्य शब्देभ्यः जीवने स्वकीयं दिशां प्राप्नोति स्म "अहं मन्ये अहं उत्तमं कर्तुं शक्नोमि" इति शब्दाः बुयुन्चाओकेट् इत्यस्य आक्रोशः, अनुसरणं च अभवन् । तस्य प्रतिद्वन्द्वी शाङ्ग जुन्चेङ्ग् अस्ति ।
बुयुन्चाओकेट् इत्यस्य दृष्टौ विजयस्य स्वादः प्रकाशते, परन्तु तया अपि सः अवगन्तुं शक्नोति यत् विजयः सरलं लक्ष्यं न, अपितु निरन्तरप्रयत्नस्य आवश्यकतां जनयति इति प्रक्रिया अस्ति। क्रीडायाः समये सः उड्डयनपक्षी इव वायुना स्वतन्त्रतया उड्डीयमानः आसीत्, परन्तु क्षेत्रे दबावः अद्यापि अधिकः आसीत् ।
सः आशास्ति यत् सः अन्यैः परिभाषितः न भवितुं स्वस्य "आत्मा" भवितुम् अर्हति। तस्य महत्त्वाकांक्षाः उच्चाः सन्ति, सः विश्वस्तरीयः टेनिसक्रीडकः भवितुम् आकांक्षति, परन्तु तस्य हृदयस्य अन्तः अद्यापि मृदुतायाः, दयालुतायाः च पूर्णम् अस्ति । अश्वसवारी, क्रीडा, अज्ञातस्य जगतः अन्वेषणं च तस्मै रोचते । तस्य वृद्धिमार्गः आव्हानैः अवसरैः च परिपूर्णः अस्ति, सः प्रत्येकस्मिन् क्रीडने स्वस्थानं प्राप्तुं परिश्रमं कुर्वन् अस्ति ।
यथा यथा समयः गच्छति स्म, तथैव बुयुन्चोकेट् क्रमेण स्वस्य लयम् अवाप्तवान् सः टेनिस-क्रीडायाः मजां न अनुभवति स्म, क्रीडायां स्वस्य सामर्थ्यं कौशलं च दर्शयन् असंख्य-सम्मानं च प्राप्तवान् चीनदेशस्य टेनिस-उद्योगे सः महत्त्वपूर्णं बलं जातम्, तस्य कथा अधिकैः जनाभिः कथ्यते, टेनिस-जगति च आख्यायिका भविष्यति