한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयराजनैतिकपरिदृश्ये प्रचण्डाः परिवर्तनाः अभवन्, सुरक्षाजोखिमाः च निरन्तरं वर्धन्ते । युक्रेनदेशे रूसस्य आक्रामकयुद्धेन पुनः नाटो-सङ्घस्य महत्त्वं प्रकाशितम्, अपि च रुट्टे इत्यस्मै नूतनं कार्यं दत्तम् - नाटो-सङ्घस्य सैन्यबलं वर्धयितुं रूसी-धमकीयाः प्रतिक्रियां दातुं च
रुट्टे इत्यस्य नाटो-महासचिवपदं स्वीकृत्य न केवलं तस्य अर्थः अस्ति यत् नाटो-अन्तर्गतं राजनैतिक-रणनीतिक-विषयेषु तस्य निवारणस्य आवश्यकता वर्तते, अपितु विश्वस्य देशेभ्यः दबावस्य, आव्हानानां च सामनां करोति |. वैश्विकसुरक्षाव्यवस्थायाः महत्त्वपूर्णभागत्वेन नाटो-संस्थायाः नूतनवातावरणे नूतनं संतुलनबिन्दुं अन्वेष्टुं अधिकसूचितनिर्णयान् कर्तुं च आवश्यकता वर्तते ।
** रुट्टे इत्यस्य अधिग्रहणस्य पृष्ठभूमिः आव्हानानि च : **
- युक्रेनविरुद्धं रूसस्य युद्धम् : १. युक्रेनदेशे रूसस्य आक्रमणं नाटो-सङ्घस्य समक्षं गम्भीरतमेषु आव्हानेषु अन्यतमम् अस्ति । रुट्टे इत्यस्य आवश्यकता अस्ति यत् नाटो-सङ्घः रूस-देशेन सह वार्तालापं कर्तुं शक्नोति, अन्तर्राष्ट्रीयशान्तिं च निर्वाहयितुं शक्नोति।
- नाटो-सदस्यराज्यानां मध्ये द्वन्द्वाः : १. सुरक्षा-रणनीत्याः विषये देशाः असहमताः सन्ति, येन नाटो-सङ्घस्य अन्तः राजनैतिकसङ्घर्षाः भवितुं शक्नुवन्ति । रुट्टे इत्यनेन सर्वेषां पक्षानां मध्ये सम्बन्धानां समन्वयः करणीयः, नाटो-एकतां सहकार्यं च प्रवर्तयितुं आवश्यकता वर्तते ।
- वैश्विकसुरक्षापर्यावरणम् : १. युक्रेनदेशे रूसस्य युद्धस्य अतिरिक्तं वैश्विकसुरक्षावातावरणं जटिलताभिः परिपूर्णम् अस्ति । यथा, भूराजनीतिकतनावः, जलवायुपरिवर्तनं च इत्यादीनां विषयाणां नाटो-देशे विस्तारितः प्रभावः भवितुम् अर्हति ।
रुट्टे इत्यस्य कार्यभारग्रहणेन आगताः अवसराः : १.
- सुधारः नवीनता च : १. रुट्टे इत्यस्य नेतृत्वे नाटो-सङ्घस्य नूतनानां आव्हानानां सामना कर्तुं सुधारस्य नवीनतायाः च आवश्यकता वर्तते । एतेन नूतनाः सामरिकाः दिशाः, रणनीतिः च आनयिष्यति, नाटो-सङ्घस्य कृते नूतनस्य प्रतिरूपस्य विकासं च प्रवर्धयिष्यति ।
- सहयोगः विजय-विजयः च : १. रुट्टे नाटो-अन्तर्गतं सहकार्यं सुदृढं कृत्वा अन्यैः देशैः, संस्थाभिः च सह निकटसम्बन्धं स्थापयित्वा नाटो-प्रभावस्य विस्तारं कर्तुं शक्नोति ।
- स्पष्टतर भूमिकास्थापनम् : १. नाटो-सङ्घस्य नेता इति नाम्ना रुट्टे-महोदयेन स्वस्य भूमिकाः उत्तरदायित्वं च स्पष्टीकर्तुं, तत्सम्बद्धानि कार्ययोजनानि च निर्मातुं आवश्यकता वर्तते, येन आव्हानैः सह उत्तमरीत्या निवारणं कर्तुं शक्यते ।
सारांशः - १.
रुट्टे इत्यस्य नाटो-महासचिवपदं स्वीकृत्य नूतनाः आव्हानाः अवसराः च इति अर्थः । सः रूसदेशेभ्यः अन्येभ्यः देशेभ्यः च दबावस्य सामनां करिष्यति, तथैव वैश्विकसुरक्षावातावरणे परिवर्तनस्य अनुकूलतां अपि स्वीकुर्यात् । परन्तु तस्य नेतृत्वे नाटो-संस्था अवश्यमेव स्वस्य नूतन-रणनीतिक-निर्देशने अधिका प्रगतिम् करिष्यति |