한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दिग्गजतः उदयमानतारकपर्यन्तं : फोर्ड-अभियानस्य प्रतिस्थापनसंस्करणस्य अनावरणं भवितुं प्रवृत्तम् अस्ति
फोर्ड-अभियानस्य फेसलिफ्ट्-संस्करणं आधिकारिकतया अक्टोबर्-मासस्य ३ दिनाङ्के प्रदर्शितं भविष्यति ।एतत् प्रतिष्ठितं एसयूवी-माडलं नूतन-पीढीयाः विकासस्य आरम्भं करिष्यति । अतीतानां तुलने नूतनपीढीयाः अभियानः उच्चस्तरीय-ऑफ-रोड्-एसयूवी-इत्यस्य वैश्विक-बाजार-माङ्गं पूर्तयितुं विनिर्मितानां उन्नयनानाम् नवीनतानां च श्रृङ्खलां आनयति
फेसलिफ्ट् कृतं अभियानं नूतन-एफ-१५०-मञ्चे आधारितं भविष्यति तथा च नूतनं बाह्य-डिजाइनं स्वीकुर्यात् यत् आधुनिकसौन्दर्यशास्त्रेण सह अधिकं सङ्गतम् अस्ति तथा च अभियानस्य क्लासिकशैलीं निर्वाहयति। किं अधिकं रोमाञ्चकं यत् एतत् मुखाभिवृद्धिः अधिकं शक्तिनिर्गमं, उत्तमं वाहनचालनस्य अनुभवं च आनयिष्यति ।
प्रौद्योगिक्याः सीमां पारं करणं : नवीनपीढीयाः अभियानस्य तकनीकीविशेषताः
रूप-उन्नयनस्य अतिरिक्तं नूतन-पीढीयाः अभियानस्य विद्युत्-व्यवस्थायां अपि व्यापकरूपेण सुधारः कृतः अस्ति । अफवाः अस्ति यत् नूतनकारः नूतनस्य ford f-150 इत्यस्य समानेन 3.5l v6 द्वि-टर्बोचार्जड् इञ्जिनेण सुसज्जितः भविष्यति, यस्य मेलनं 10at गियरबॉक्सेन सह भवति, यस्य कुल अश्वशक्तिः 430 अश्वशक्तिः भविष्यति एतेन अभियानस्य कार्यप्रदर्शने, शक्तिः च महत्त्वपूर्णः वर्धितः भविष्यति ।
उल्लेखनीयं यत् नूतनपीढीयाः अभियानः स्वस्य दृढं ऑफ-रोड् क्षमतां निरन्तरं निर्वाहयिष्यति, तथा च जटिलमार्गस्थितौ उत्तमं प्रदर्शनं निर्वाहयितुम् चेसिस्, टायर, नियन्त्रणप्रणाली च अधिकं अनुकूलनं करिष्यति। तदतिरिक्तं वार्तानुसारं नूतनं अभियानं नूतनानि ऑफ-रोड्-विन्यासानि प्रवर्तयितुं शक्नोति, यथा कठिनतरं चेसिस्, अधिकं ऑफ-रोड्-कार्यं, उन्नत-एण्टी-स्क्रैच्-प्लेट् च, येन विविध-वातावरणानां कृते अधिकं उपयुक्तं भवति
भविष्यस्य दृष्टिकोणः : १.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अवसराः आव्हानानि च
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्वैश्विककम्पनीनां कृते स्वविपण्यविस्तारस्य महत्त्वपूर्णं साधनं जातम्, फोर्ड-अभियानस्य प्रतिस्थापनसंस्करणं च एतस्य प्रवृत्तेः अधिकं प्रचारं करिष्यति । अभियानस्य नूतना पीढी वैश्विकविपण्ये नूतनान् विकल्पान् आनयिष्यति तथा च अधिकानि कम्पनयः विदेशविपण्यं अन्वेष्टुं सीमापारव्यापारे सफलतां प्राप्तुं च प्रोत्साहयिष्यति।