한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"प्रक्रिया केवलं प्रतिलिपिं प्रचारं च न भवति, अपितु विविधसमायोजनानां रणनीतिनिर्माणस्य च आवश्यकता वर्तते। उत्पादानाम् स्थानीयकरणात् आरभ्य विपणनरणनीतयः भेदः यावत्, रसदस्य वितरणस्य च सुधारपर्यन्तं कम्पनीभ्यः बहु ऊर्जां संसाधनं च व्ययितुं आवश्यकम् अस्ति।
उत्पादस्थानीयीकरणम् : १. प्रथमं उत्पादस्य अनुवादः, पैकेजिंग् इत्यादिषु समायोजनं करणीयम्, येन भिन्नसांस्कृतिकभाषायाः आवश्यकतानां अनुकूलनं भवति । यथा, जापानी-विपण्ये स्थानीयसांस्कृतिक-अभ्यासानां पूर्तये उपभोक्तृणां आकर्षणार्थं भिन्न-भिन्न-विज्ञापन-नाराणां वा डिजाइन-शैल्याः वा उपयोगः भवितुं शक्नोति तत्सह, विभिन्नेषु प्रदेशेषु उपभोक्तृभिः उत्पादानाम् जागरूकता, स्वीकारः च अवश्यमेव विचारणीयः ।
मञ्चचयनम् : १. समीचीनं ई-वाणिज्यमञ्चं चयनं कुञ्जी अस्ति स्वस्य उत्पादस्य लक्षणस्य लक्ष्यविपण्यस्य च आधारेण सर्वाधिकं उपयुक्तं मञ्चं चिनुत। अमेजन, ईबे, शॉपिफाई इत्यादयः सर्वे तुल्यकालिकरूपेण परिपक्वाः ई-वाणिज्यमञ्चाः सन्ति येषु बृहत् उपयोक्तृसमूहाः सन्ति, तुल्यकालिकरूपेण उत्तमाः प्रचारप्रभावाः च सन्ति । परन्तु प्रत्येकस्मिन् मञ्चे भिन्नाः नियमाः, परिचालनप्रक्रियाः च सन्ति, येषु उद्यमानाम् सावधानीपूर्वकं अवगमनं, शिक्षणं च आवश्यकम् अस्ति ।
विपणन रणनीतिः : १. उत्पादस्थानीयकरणस्य अतिरिक्तं, प्रचारार्थं सामाजिकमाध्यमानां, अन्वेषणइञ्जिनअनुकूलनस्य (seo) इत्यादीनां पद्धतीनां उपयोगेन, विभिन्नदेशानां क्षेत्राणां च प्रचारविधिः इत्यादीनां प्रभावीविपणनरणनीतयः निर्मातुं अपि आवश्यकम् अस्ति तस्मिन् एव काले विपणनसामग्रीणां समायोजनं विपण्यलक्षणानाम् अनुसारं करणीयम्, उपभोक्तृणां आवश्यकतानां च अनुसारं उत्पादस्य दृश्यतां विक्रयणं च वर्धयितुं शक्यते।
रसदः सेवाश्च : १. ग्राहकानाम् विदेशेषु सुचारुः शॉपिंग-अनुभवः भवतु इति सुनिश्चित्य सम्पूर्णं रसदं, विक्रय-उत्तर-सेवा, अन्तर्राष्ट्रीय-भुगतान-समाधानं च प्रदातुम्। यथा, यदि कस्मिन्चित् उत्पादे विशेषा आवश्यकताः सन्ति, यथा विशिष्टवितरणविधिः परिवहनविधिः वा, तर्हि पूर्वमेव सज्जताः करणीयाः, वास्तविकसञ्चालनस्य समये समायोजनं च करणीयम्
“विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"आम्सीमापार ई-वाणिज्यम्एकं महत्त्वपूर्णं साधनं, उद्यमानाम् कृते कतिपयानि विपणनक्षमतानि, अन्तर्राष्ट्रीयजागरूकता च आवश्यकी भवति । केवलं विपण्य-आवश्यकतानां गहन-अवगमनेन प्रभावी-रणनीतिक-नियोजनेन च वयं अन्तर्राष्ट्रीय-विपण्ये सफलतां प्राप्तुं शक्नुमः, अन्ततः लाभप्रदतायाः लक्ष्याणि च प्राप्तुं शक्नुमः |.
एषः केवलं सरलः विक्रयव्यवहारः एव नास्ति, अपितु एकः नूतनः व्यापारप्रतिरूपः अस्ति । " " .विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"चीनीकम्पनीनां कृते विकासस्य नूतनं चरणं उद्घाटयितुं तेषां ब्राण्ड्-उत्पादानाम् कृते विश्वस्य द्वारं उद्घाटयितुं च अस्य अर्थः अस्ति।"