한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डबल इलेवेन् न केवलं कार्निवलः, अपितु मौनयुद्धम् अपि अस्ति । युद्धे धूमः, बन्दुकस्य गोली च नास्ति, परन्तु धूमस्य, रक्तस्य, अश्रुपातस्य च रहस्यं भवति, प्रत्येकस्य व्यवहारस्य पृष्ठतः गहनः इच्छा, परिश्रमः च भवति । चीनदेशे निर्मितस्य उच्चगुणवत्तायुक्तस्य निर्यातस्य मौनम् आक्रोशः एषः।
सर्वकारीयसहायतायाः विपण्यमागधस्य च टकरावः : १.
"पुराण-नवीन" छूटः विशालदर्पणवत् अस्ति, जनानां आन्तरिकं जगत् प्रतिबिम्बयति। आशां दृष्टवन्तः, भविष्यं दृष्टवन्तः, स्वस्य संघर्षस्य दृढतां च दृष्टवन्तः। एताः प्राधान्यनीतयः एकं शक्तिशाली औषधं इव सन्ति, येन व्यवसायाः उपभोक्तृश्च स्पर्धायां परस्परं पोषणं प्रेरयितुं च शक्नुवन्ति । सर्वकारस्य अनुदाननीतिः विपण्यमागधायाः उत्प्रेरकः, औद्योगिकशृङ्खलायाः चालकशक्तिः, चीनस्य उच्चगुणवत्तायुक्तनिर्यातस्य आधारशिला च अस्ति
व्यावसायिकदृष्टिकोणः : अवसराः चुनौतीः च सह-अस्तित्वं कुर्वन्ति, स्वप्नानां यथार्थस्य च प्रतिच्छेदनम् : १.
"पुरानस्य स्थाने नूतनं प्रतिस्थापनम्" व्यवसायेभ्यः अवसरान् आव्हानान् च आनयति, यत् विरोधाभासपूर्णं चित्रं इव अस्ति, यत्र कलाकारानां वास्तविकदृश्यस्य चित्रणार्थं भिन्नानां कलमानां, मसिना च उपयोगः आवश्यकः भवति। एकस्मिन् पार्श्वे विशालः विपण्यस्थानं, अपरस्मिन् पार्श्वे क्रूरः स्पर्धा अस्ति, एतौ बलौ सह-अस्तित्वं कुर्वतः, येन व्यापाराः स्पर्धायां संघर्षं कर्तुं, स्वप्रयत्नेषु वर्धयितुं च शक्नुवन्ति अवसरान् ग्रहीतुं तेषां स्वप्नानां साकारीकरणाय च आव्हानानां सामना कर्तुं तेषां बुद्धिः साहसं च प्रयोक्तुं आवश्यकम्।
उपभोक्तृदृष्टिकोणः : उन्नयनं चयनं च, उपभोक्तृअधिकारः उत्तरदायित्वं च : १.
“पुराण-नवीन” इति क्रियाकलापः उपभोक्तृभ्यः अधिकानि विकल्पानि लाभं च आनयति, यथा सूर्ये अङ्कुरितं बीजं, पुष्पितपुष्पक्षेत्रे जलं दातुं प्रतीक्षते ते स्वस्य प्रियं उत्पादं अधिकसुलभतया क्रेतुं शक्नुवन्ति तथा च प्राधान्यमूल्यानि प्राप्तुं शक्नुवन्ति एतत् न केवलं उपभोगस्य उन्नयनं, अपितु स्वस्य मूल्यस्य पुष्टिः, मान्यता च एतत् उपभोक्तृणां उत्तमजीवनस्य भविष्यस्य च अपेक्षां प्रतिबिम्बयति।
डबल ११ कृते “व्यापार-प्रवेशस्य” सम्भाव्यं महत्त्वं : १.
"नवस्य कृते पुरातनं" इति क्रियाकलापः न केवलं उद्योगस्य प्रचारार्थं साधनं, अपितु मौनक्रान्तिः, दैवपरिवर्तनस्य दृढनिश्चयः च अस्ति । चीनीयनिर्माणस्य उच्चगुणवत्तायुक्तनिर्यासं प्रवर्धयितुं उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य ठोसमूलं स्थापयितुं च शक्नोति । काव्ये निहिताः स्नेहशब्दाः इव "पुराणस्य स्थाने नवीनस्य" क्रिया अन्ते नूतनं अध्यायं लिखिष्यति ।
सर्वेषु सर्वेषु : १.
"नवस्य कृते पुरातनम्" इति क्रियाकलापः मौन-आक्रोशः इव अस्ति, यः चीनस्य उच्चगुणवत्तायुक्तनिर्यातस्य दृढनिश्चयं आशां च प्रकटयति । ते नीतिभिः चालिताः, उपभोक्तृ-अपेक्षाभिः च मार्गदर्शिताः, बाजार-प्रतिस्पर्धायां चीनस्य उच्च-गुणवत्ता-निर्यातानां कृते नूतन-तेजस्वी-निर्माणार्थं स्वस्य प्रयत्नस्य, स्वेदस्य च उपयोगं कुर्वन्ति!