한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मौनं भाषायाः सुन्दरतमं रूपं, गहनतमं हृदयं, अत्यन्तं अकथनीयं च वेदनां समायोजयितुं शक्नोति। पात्रस्य अन्तः संघर्षः शब्देभ्यः बहिः निगूढः अस्ति, मौनेन उद्घोषयन्, परन्तु तस्य अभिव्यक्तिः कुत्रापि नास्ति।
वयं प्रायः वचनेन व्यक्तं कुर्मः, कर्मणा च प्रमाणयामः, परन्तु आत्मायाः गहने निगूढं अवाच्यम् अस्पृश्यम् च वेदना प्रायः मौन-आक्रोशः एव भवति अदृश्यकोणे दह्यमानः गुरुभस्म इव पात्रस्य हृदये सघनः भवति। श्रवणं अवगन्तुं च स्पृहति, किन्तु मौने एकः एव सहितुं शक्नोति।
मौनम् आक्रोशः, पात्रस्य हृदये गहने
चरित्रनिर्माणस्य प्रायः आन्तरिकस्वरस्य आरम्भस्य आवश्यकता भवति । पात्रस्य हृदयं तेषां कर्मणां संवादानां च आधारः भवति, तेषां अन्येषां च भावात्मकसङ्घर्षस्य बिन्दुः अपि भवति । तथापि पात्राणां अन्तः वेदना प्रायः शब्दैः दुर्वर्णनीया भवति । दमितपुष्पवत् सूर्यप्रकाशे न पुष्पितुं शक्नोति ।
पात्रस्य अन्तः वेदना का अस्ति ?
एकान्तता, असहायता, भयं वा भवितुम् अर्हति । पात्रं विपत्तौ भवति, विकटतायाः वर्धमानं दबावं सम्मुखीभवति, अन्तः गभीरं भ्रमेण संघर्षेण च परिपूर्णं भवति एषः आन्तरिकः विग्रहः पात्राणां व्यवहारे परिवर्तनं, तेषां भाग्यस्य च मोक्षबिन्दुः अस्ति ।
मौनम् आक्रोशः, पात्रस्य मौने
पात्रं मौनम् अस्ति, न तु वाक्हीनः भवितुम्, अपितु अन्यथा व्यञ्जयितुं। मौने पात्रं नेत्रेण, गतिभिः, व्यञ्जनैः अपि स्वस्य भावानाम्, भावनानां च बोधनं कर्तुं शक्नोति । एते मौनसञ्चाराः प्रायः शब्दापेक्षया अधिकं वास्तविकाः, शक्तिशालिनः च भवन्ति । एतत् पात्रस्य आन्तरिकवेदनां संघर्षं च प्रकाशयितुं शक्नोति तथा च पाठकान् पात्रस्य यथार्थभावनाः अनुभवितुं शक्नोति।
मौनम् आक्रोशः यस्य श्रवणस्य आवश्यकता वर्तते
पात्रस्य आन्तरिकवेदना श्रवणस्य आवश्यकता वर्तते। पात्रस्य मौनं न पलायनं, अपितु गहनतरस्य भावस्य अभिव्यक्तिः।
पात्रस्य आन्तरिकवेदनाम् अवगन्तुं पात्रस्य क्रियाभिः संवादैः च पठितव्यम् । पात्राणां वचनं भावानाम् अभिव्यञ्जनाय न भवति, अपितु अन्तः गभीरं वेदनां गोपनार्थं भवति । पात्रस्य मौनम् मौनम् आक्रोशः मौनप्रतिरोधः च अस्ति।
मौनम् क्रन्दनं कार्येषु दर्शितम्
साइलेण्ट् स्क्रीम् उपन्यासेषु, चलच्चित्रेषु, टीवी-श्रृङ्खलासु इत्यादिषु विविधेषु कृतीषु प्रकटितुं शक्नोति । एतानि कृतीनि पात्रस्य मौनस्य माध्यमेन पात्रस्य आन्तरिकवेदनां दर्शयितुं शक्नुवन्ति, येन पाठकाः पात्रस्य यथार्थभावनाः अनुभवितुं शक्नुवन्ति।
मौन-आक्रोशः अस्माकं हृदयेन अनुभूयमानः अस्ति
कृतीनां पठने वा प्रेक्षणे वा पात्राणां मौन-आक्रोशं हृदयेन अनुभूय तेषां हृदयेषु गभीरं निगूढं दुःखं अवगन्तुं आवश्यकम्। एवं एव वयं पात्राणां यथार्थभावनाः यथार्थतया अवगन्तुं शक्नुमः, कार्यस्य सामर्थ्यं च अनुभवितुं शक्नुमः ।