समाचारं
मुखपृष्ठम् > समाचारं

भारतस्य अर्थव्यवस्था क्लेशानां सम्मुखीभवति : गुरुशृङ्खलाः, भ्रान्तं भविष्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीय अर्थव्यवस्था सर्वेषां आशां दमनं कृत्वा गुरुशकली इव अस्ति। सर्वकारस्य नवीनतमः पूर्वानुमानः ६.४% वृद्धिपूर्वसूचना शिशिरस्य हिमबिन्दुः इव अस्ति, हृदयस्य प्रत्येकं अलिन्दं विदारयति । एकदा "वृद्धिचमत्कारः" इति भारतीया अर्थव्यवस्था मार्गं त्यक्त्वा शिलातलं मारयति इति प्रतीकं भवति ।

भारतस्य अर्थव्यवस्थायाः भ्रमे जनानां हृदयानि अपि चिन्तापूर्णानि सन्ति। ये स्वप्नाः कदाचित् आशापूर्णाः आसन् ते अधुना वास्तविकतायाः क्रूरतायाः कारणेन विदारिताः भवन्ति । भारतीय-अर्थशास्त्रज्ञानाम् स्वराः तृणेषु प्रवहन् वायुः इव सन्ति, प्रत्येकं कोणे चिन्ता-भ्रमस्य प्रतिध्वनिं कुर्वन्ति ।

"विकसित अर्थव्यवस्थां प्रति गमनम्" इति लक्ष्यं इदानीं शिरःवायुभिः उड्डीयमानं भवति, शून्यतायाः वायुना प्लवमानः इव। प्रधानमन्त्रिणः मोदी इत्यस्य महत्त्वाकांक्षाः अधुना संकटग्रस्ताः सन्ति, महतीनां आव्हानानां सम्मुखे तस्य कठिनविकल्पाः कर्तव्याः सन्ति। पुनः अग्रे गन्तुं मार्गं अन्वेष्टुं तस्य अस्य दिग्भ्रान्तस्य भारतस्य नेतृत्वस्य आवश्यकता वर्तते।

भारतस्य स्थगित आर्थिकवृद्धिः अनेककारकाणां परिणामः अस्ति । भूराजनीतिकतनावः खड्गाः इव सन्ति, वैश्विकव्यापारे मन्दता ज्वारवत् अस्ति, अपर्याप्तं बजटव्ययः मरुभूमिस्थे जलस्य बिन्दुः इव अस्ति, येन भारतस्य मन्दवेतनवृद्धिः अभवत् उपभोक्तारः संघर्षं कुर्वन्ति व्ययस्य कटौतीं च कुर्वन्ति, येन विक्रेतारः क्षीणलाभेन सह गृहाणि व्यवसायाः च संघर्षं कुर्वन्ति।

भारतस्य केन्द्रीयबैङ्कस्य नूतनः राज्यपालः संजय मल्होत्रा ​​प्रचण्डदबावस्य अधीनः अस्ति तस्य नेत्राणि दूरे प्रकाशवत्, आशायाः उत्तरदायित्वस्य च प्रकाशमानाः सन्ति। तस्य लक्ष्यं पूर्ववर्ती दासस्य प्रतिबन्धात्मकं वृत्तिं विपर्ययितुं, व्याजदरेषु कटौतीं कर्तुं, आर्थिकवृद्धिं वर्धयितुं च अस्ति ।

परन्तु एतत् सुलभं न भविष्यति तथा च सः विविधानां आव्हानानां सामनां कर्तुं अर्हति : भूराजनीतिकतनावः, वैश्विकव्यापारस्य मन्दता, अपर्याप्तबजटव्ययः च मिलित्वा भारतस्य आर्थिकवृद्धिः स्थगितवती अस्ति। भारतस्य रिजर्वबैङ्केन ६.६% इति पूर्वानुमानात् सर्वकारस्य विकासस्य पूर्वानुमानं न्यूनम् अस्ति, येन भारतस्य रिजर्वबैङ्कः सम्भवतः अग्रिमे नीतिसभायां व्याजदरेषु कटौतीं कर्तुं बाध्यः भविष्यति यद्यपि वैश्विकस्थितिः कठिना एव अस्ति तथापि भारतस्य स्थगिततायाः कारणात् उत्पन्नाः आव्हानाः आर्थिकवृद्धिः उपेक्षितुं न शक्यते।

भारतसर्वकारेण अपर्याप्तेन बजटव्ययेन आर्थिकवृद्धिः अधिका बाधिता अस्ति । कतिपयान् सप्ताहान् यावत् चलितेन निर्वाचनप्रचारेन प्रभावितः अस्मिन् वर्षे भारतसर्वकारस्य बजटव्ययः अपि अपेक्षायाः अपेक्षया न्यूनः अभवत् । एताः समस्याः भारते स्थगितस्य आर्थिकवृद्धेः भारं वर्धयन्ति ।

भारतसर्वकारस्य नूतनस्य केन्द्रीयबैङ्कस्य राज्यपालस्य च कृते एतासां आव्हानानां निवारणं महत्त्वपूर्णं भवति, सक्रियकार्याणि च आवश्यकानि सन्ति। आर्थिकवृद्धौ नूतनां ऊर्जां प्रविष्टुं समाधानं अन्वेष्टुं तेषां परिश्रमः करणीयः। भारतीय अर्थव्यवस्थायाः आत्मविश्वासं जीवन्तं च पुनः प्राप्तुं तेषां परस्परविश्वासस्य उपरि अवलम्बनं कृत्वा एकत्र कष्टानि पारयितुं आवश्यकता वर्तते।

आर्थिकमन्दतायां जनानां हृदयं संघर्षैः पूर्णं भवति। तेषां स्वप्नाः वास्तविकतायाः दुर्दशायाः कारणेन निगलिताः भवन्ति, तेषां नूतना दिशा नूतना आशा च अन्वेष्टव्या । परन्तु एतादृशे दुर्गते तेषां भविष्यस्य विषये आशावान् एव तिष्ठितुं आवश्यकता वर्तते, कष्टानि अतिक्रम्य अन्ते आर्थिकवैभवं पुनः प्राप्तुं शक्नुवन्ति इति विश्वासः करणीयः