한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नववर्षस्य शुभकामना, पुरातनमित्राणि! २०२३ तमे वर्षे चीनस्य अर्थव्यवस्था अद्यापि अज्ञातैः आव्हानैः च पूर्णा चक्रव्यूहः इव अस्ति, वयं सर्वे एकं आउटलेट् अन्वेष्टुं आशास्महे। अद्य अहं भवन्तं महङ्गायां चक्रव्यूहे नेष्यामि, तस्य पृष्ठतः रहस्यानि अन्वेषयिष्यामि च।
प्रथमं, जनवरीमासे कृते महङ्गानि आँकडानि पश्यामः, यथा पुरातनः दैनिकः अस्ति यः अर्थव्यवस्थायां परिवर्तनं अभिलेखयति। अन्नस्य मूल्यं निरन्तरं वर्धते, सेवायाः मूल्यानि च शान्ततया वर्धयितुं आरब्धानि सन्ति । एतेन ज्ञायते यत् आपूर्तिवृद्धिः अधिकाधिकं शक्तिशालिनी अभवत् । यथा अस्माकं दैनन्दिनजीवने, यदि भवान् instant noodles इत्यस्य अन्यं पेटीम् क्रीणाति तर्हि मूल्यं वर्धते, परन्तु सेवा उद्योगः अधिकः भवितुम् अर्हति।
महङ्गायां निवारणार्थं, खाद्यमूल्यानां नियन्त्रणार्थं उपायं कृत्वा, सेवा उद्योगप्रबन्धनस्य आरामं कर्तुं च सर्वकारः अपि कठिनं कार्यं कुर्वन् अस्ति । इदं यथा दिशां समायोजयित्वा अर्थव्यवस्थां स्थिरविकासमार्गं प्रारभते। परन्तु समस्या अस्ति यत् आर्थिकविकासप्रक्रिया अग्रे गच्छति, कच्चासामग्रीव्ययः वर्धमानः अस्ति, पीपीआई अपि पुनः उत्तीर्णतां प्रारभते, सीपीआई च पतितः। एतेन जनाः आश्चर्यं कुर्वन्ति यत् मूल्यपाठेषु नीतीनां असममितप्रभावः कः ?
"के-आकार" विशेषता, एक आशाजनक भविष्य
अद्यापि सेवा-उपभोगस्य वृद्ध्यर्थं बहु स्थानं वर्तते, यत् असीमित-क्षमतायुक्तः अप्रयुक्तः पर्वतः इव अस्ति । सेवा उद्योगस्य विकासः नूतनानि आर्थिकवृद्धिबिन्दून् आनयिष्यति, यत् महङ्गासु अपेक्षासु अग्रिमः प्रमुखः नोडः भविष्यति। अतः, अस्माभिः भविष्यस्य "के-आकारस्य" लक्षणस्य प्रतीक्षा कर्तव्या, अर्थात् दीर्घकालीनः स्थिरः च वृद्धिप्रवृत्तिः, ऊर्ध्वगामिनी सीढी इव, पदे पदे, अन्ते च तस्य शिखरं प्राप्तुं शक्यते।
भविष्यं दृष्ट्वा, एकत्र अन्वेषयामः
अद्य वयं न केवलं पर्यवेक्षकाः, अपितु प्रतिभागिनः अपि स्मः। यद्यपि वयं दत्तांशं अवगच्छामः, तथापि अस्माभिः अर्थव्यवस्थायाः उष्णतां अपि अनुभवितव्यं, महङ्गायां पृष्ठतः प्रेरणाम् अपि अवगन्तुं शक्यते । अहं मन्ये यत् कालान्तरे वयं सम्यक् उत्तरं अन्विष्य उत्तमं भविष्यं प्रति गमिष्यामः।