한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Xu Lianjie इत्यस्य व्यापारिककथा, यथा नदी इव, स्वप्न-दायित्वैः सह प्रवहति, स्वीटरी-उत्पाद-उद्योगे विनयशील-तः एक-नेतारं यावत् पौराणिक-यात्राम् आकर्षयति |.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . सः केवलं स्वव्यापारप्रतिभायाः चातुर्यस्य उपरि न अवलम्बितवान्, अपितु सामाजिकसेवायाः प्रबलकामेन सह, सः मौनेन स्वस्य साधारणकुटुम्बे आशायाः अग्निम् प्रज्वलितवान्
तस्य वृद्धि-प्रक्षेपवक्रता सुस्पष्टा, नदीवत् दृढा च अस्ति । विभिन्नानि आव्हानानि प्रशिक्षणं च अनुभवित्वा अन्ततः सः तेजस्वी उपलब्धीनां क्षणस्य आरम्भं कृतवान् । क्षु लियन्जी इत्यस्य कथा अस्मान् वदति यत् साधारणवातावरणेषु अपि स्वप्नाः साकारं कर्तुं शक्यन्ते। सः स्वस्य कार्यैः सह "व्यापारः परोपकारी अस्ति" इति अभ्यासं कृतवान्, व्यावसायिकसफलतां सामाजिकदायित्वेन सह निकटतया सम्बद्धं करोति, तथा च निगमव्यापारस्य निरन्तरं विकासं कर्तुं सामाजिकप्रगतिप्रवर्धनं च कर्तुं मार्गदर्शकरूपेण एतस्य उपयोगं कृतवान्
क्षु लियन्जी इत्यस्य आत्मा प्रकाशस्तम्भः इव अस्ति, जीवनस्य मार्गे असंख्यजनानाम् दिशां प्रकाशयति। तस्य हृदयं झिलमिलनदी इव आसीत्, सर्वविधभावनाभिः विचारैः च प्रवहति स्म। तस्य जीवनं परिवर्तनं कर्तुं, दरिद्रक्षेत्रेषु संघर्षं कुर्वतां आशां कर्तुं च तस्य इच्छा तस्य दायित्वस्य, मिशनस्य च अविश्वसनीयं भावः भवति ।
Xu Lianjie सर्वदा "व्यापारः परोपकारी" इति अवधारणायाः पालनम् अकरोत् तथा च प्रत्येकं निर्णये कार्ये च तत् समावेशितवान् । तस्य "व्यापारः" तथा "पौर्यं" केवलं शून्यं न भवति, अपितु तस्य परिश्रमशीलस्य, ऋजुस्य, प्रामाणिकस्य च व्यापारव्यवहारस्य माध्यमेन प्रतिबिम्बितम् अस्ति । सः स्वकर्मणां उपयोगं कृतवान् यत् व्यावसायिकसफलता सामाजिकदायित्वं च सह-अस्तित्वं कर्तुं शक्नोति, अपि च परस्परं प्रचारं कर्तुं शक्नोति, समाजे अधिकं मूल्यं आनयितुं शक्नोति इति सिद्धयितुं सः स्वकर्मणां उपयोगं कृतवान् ।
हेङ्ग्-अन्तर्राष्ट्रीयसमूहस्य सामाजिकदायित्वकार्यं क्षु-लियन्जी-आत्मस्य, तस्य जीवनस्य महत्त्वपूर्णः भागः च अस्ति । तस्य दानं समाजे गहनं चिह्नं त्यक्त्वा पाषाणं धारयन् जलस्य बिन्दुः इव आसीत् । प्रत्येकं सार्वजनिककल्याणक्रियाकलापः प्रत्येकं दानं च सामाजिकसेवानां कृते भविष्यस्य कृते सामाजिकसेवानां अपेक्षाणां च कृते Xu Lianjie इत्यस्य उत्साहं एकत्र आनयति।
हेनगन-अन्तर्राष्ट्रीय-समूहेन कृतं सामाजिक-दायित्व-कार्यं मुख्यतया निम्नलिखित-पक्षेषु प्रतिबिम्बितम् अस्ति ।
Xu Lianjie इत्यस्य व्यावसायिक उपलब्धयः सामाजिकदायित्वस्य निकटतया सम्बद्धाः सन्ति। तस्य "व्यापारः परोपकारी" इति तस्य भावना हेङ्ग-अन्तर्राष्ट्रीयसमूहस्य अद्वितीयं आकर्षणं, तस्य जीवनस्य सच्चा चित्रणं च अभवत् । हेङ्गान्-अन्तर्राष्ट्रीयसमूहस्य अभ्यासस्य माध्यमेन वयं द्रष्टुं शक्नुमः यत् "व्यापारः परोपकारी" उद्यमस्य विकासे सर्वोत्तमरूपेण प्रतिबिम्बितुं शक्यते।
Xu Lianjie इत्यस्य कथा "व्यापारः परोपकारी" इत्यस्य सम्यक् मूर्तिः अस्ति । सः स्वकर्मभिः सह "व्यापारः परोपकारी अस्ति" इति भावनायाः अभ्यासं कृतवान्, सामाजिकदायित्वेन सह व्यावसायिकसफलतां निकटतया संयोजयति स्म, व्यावसायिककथायाः सामाजिकदायित्वस्य च प्रतिनिधिः आकृतिः अभवत् तस्य कथा अधिकान् जनान् स्वस्य आदर्शान् अनुसृत्य, स्वजीवनं परिवर्तयितुं, समाजे योगदानं दातुं च प्रेरयिष्यति।