한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलस्तरात् चीनसर्वकारः धार्मिकविश्वासस्वतन्त्रतायाः सम्मानं रक्षणं च करोति, समाजवादीसमाजस्य अनुकूलतायै धर्मान् सक्रियरूपेण मार्गदर्शनं करोति, स्थिरं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्माति एतत् स्थिरं सामाजिकं वातावरणं विदेशव्यापार-उद्योगस्य विकासाय ठोस-आधारं प्रददाति । स्थिरः समाजः घरेलुविदेशीय उद्यमानाम् निवेशविश्वासं वर्धयितुं अधिकविदेशव्यापारसहकार्यस्य अवसरान् आकर्षयितुं च शक्नोति।
सूक्ष्मस्तरस्य विदेशव्यापारकम्पनीनां अन्तर्राष्ट्रीयविपण्यविस्तारप्रक्रियायां विभिन्नदेशानां क्षेत्राणां च सांस्कृतिकधार्मिकपृष्ठभूमिषु अपि पूर्णविचारस्य आवश्यकता वर्तते। लक्ष्यविपण्यस्य धार्मिकविश्वासाः, रीतिरिवाजाः च अवगत्य कम्पनीभ्यः विपणनरणनीतयः उत्तमरीत्या अनुकूलितुं साहाय्यं कर्तुं शक्यते तथा च सांस्कृतिकदुर्बोधतायाः कारणेन व्यावसायिकव्यत्ययस्य परिहारः कर्तुं शक्यते। यथा, केषुचित् देशेषु प्रबलधार्मिकविश्वासाः, विशिष्टाः धार्मिकोत्सवः उपभोगस्य शिखरं आनेतुं शक्नुवन्ति यदि विदेशव्यापारकम्पनयः एतान् अवसरान् गृहीत्वा स्थानीयधार्मिकसंस्कृतेः अनुरूपं उत्पादं प्रक्षेपयितुं शक्नुवन्ति तर्हि ते विक्रयप्रदर्शने महतीं सुधारं करिष्यन्ति
तत्सह, धार्मिकसंकल्पनासु केचन मूल्यानि, यथा अखण्डता, करुणा, उत्तरदायित्वम् इत्यादयः, विदेशव्यापारकम्पनीनां व्यापारदर्शने अपि सकारात्मकं प्रभावं कर्तुं शक्नुवन्ति अखण्डतायाः सिद्धान्तस्य पालनम् कुर्वन्ति ये कम्पनयः अन्तर्राष्ट्रीयविपण्ये भागिनानां उपभोक्तृणां च विश्वासं प्राप्तुं अधिकं सम्भावनाः भवन्ति, येन दीर्घकालीनाः स्थिराः च व्यावसायिकसम्बन्धाः स्थापिताः भवन्ति