한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्यमानाम् कृते प्राधान्यकरनीतीनां अनुकूलनं प्रत्यक्षतया तेषां अनुसंधानविकासव्ययभारं न्यूनीकर्तुं शक्नोति ।अस्य अर्थः अस्ति यत् कम्पनयः उत्पादानाम् अथवा सेवानां गुणवत्तायां प्रतिस्पर्धायां च उन्नयनार्थं प्रमुखप्रौद्योगिकीनां अनुसन्धानविकासे अधिकं धनं निवेशयितुं शक्नुवन्ति।
उद्योगस्य दृष्ट्या एतत् कदमः सम्पूर्णे उद्योगे प्रौद्योगिकी उन्नतिं चालयितुं साहाय्यं करिष्यति।एतत् उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं उद्योगे नवीनतायाः गतिं त्वरयितुं च प्रोत्साहयति, अतः सम्पूर्णस्य उद्योगस्य विपण्यां स्थितिः वर्धते
सामाजिकस्तरस्य एतादृशः नीतिसमर्थनः रोजगारं आर्थिकवृद्धिं च चालयितुं शक्नोति ।नवीन अनुसंधानविकासपरिणामाः प्रायः नूतनान् उद्योगान् रोजगारस्य अवसरान् च सृजन्ति, सामाजिकसमृद्धिं विकासं च प्रवर्धयन्ति ।
परन्तु एतेषां सकारात्मकप्रभावानाम् साक्षात्कारार्थं कम्पनीनां समक्षं अनेकाः आव्हानाः सन्ति ।यथा, अनुसंधानविकासनिधिनां तर्कसंगतप्रयोगः कथं सुनिश्चितः करणीयः, अपेक्षितफलं प्राप्तुं अनुसंधानविकासपरियोजनानां प्रभावीरूपेण प्रबन्धनं कथं करणीयम् इत्यादि।
संक्षेपेण, अनुसंधान-विकास-व्ययस्य कृते कर-पूर्व-कटौतीं वर्धयित्वा, प्राधान्य-कर-नीतीनां अनुकूलनं कृत्वा निगम-अनुसन्धान-विकास-नवीनीकरणस्य कृते सशक्तं समर्थनं प्राप्तम् अस्ति तथापि, एतस्य नीति-लाभस्य पूर्ण-उपयोगः, स्थायि-विकासः च कथं करणीयः इति, अद्यापि उद्यमानाम् सर्वेषां च संयुक्त-प्रयत्नानाम् आवश्यकता वर्तते समाजस्य क्षेत्राणि।