समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारे अन्यैः देशैः सह मलेशियादेशस्य सहकार्यस्य बहुपक्षीयः प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. मानवसंसाधनस्य विदेशव्यापारस्य च निकटसम्बन्धः

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे विदेशव्यापार-उद्योगस्य विकासः पर्याप्तैः उच्चगुणवत्तायुक्तैः मानवसंसाधनैः अविभाज्यः अस्ति । विदेशीयश्रमिकाणां उचितपरिचयः प्रबन्धनं च विदेशीयव्यापारउद्यमानां उत्पादनक्षमतायां सेवागुणवत्तां च सुधारयितुम् प्रमुखा भूमिकां निर्वहति। इन्डोनेशिया, बाङ्गलादेशादिभिः देशैः सह मलेशियादेशस्य सहकार्यं विदेशीयश्रमिकाणां कानूनीस्रोतं सुनिश्चितं करोति, यत् विदेशीयव्यापारकम्पनीनां कृते स्थिरं जनशक्तिसमर्थनं प्रदाति प्रथमं, कानूनी विदेशीयश्रमिकाः घरेलुश्रमविपण्ये कतिपयानि रिक्तस्थानानि पूरयितुं शक्नुवन्ति, विशेषतः केषुचित् श्रमप्रधानविदेशव्यापारउद्योगेषु, यथा निर्माण-प्रक्रिया-उद्योगेषु एतेषां विदेशीयश्रमिकाणां प्रायः विशिष्टं कौशलं अनुभवश्च भवति, येन उत्पादनदक्षतायां सुधारः भवति तथा च उत्पादस्य गुणवत्ता सुनिश्चिता भवति, अतः अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धा वर्धते द्वितीयं मानवसंसाधनस्य स्थिरं आपूर्तिः कम्पनीभ्यः दीर्घकालीनविकासयोजनानि निर्मातुं साहाय्यं करोति । उद्यमानाम् श्रमस्य अभावस्य कारणेन उत्पादनयोजनानां व्यावसायिकरणनीतीनां च नित्यं समायोजनस्य आवश्यकता नास्ति ते उत्पादसंशोधनविकासयोः, विपण्यविस्तारस्य, ब्राण्डनिर्माणस्य च विषये अधिकं ध्यानं दातुं शक्नुवन्ति, अतः विदेशव्यापारव्यापारस्य स्थिरतायां स्थायित्वे च सुधारः भवति

2. व्यापारव्ययस्य कार्यक्षमतायाः च उपरि सहकार्यस्य प्रभावः

विदेशीयश्रमिकाणां कानूनी उत्पत्तिं सुनिश्चित्य इन्डोनेशिया, बाङ्गलादेशादिभिः देशैः सह मलेशियादेशस्य सहकार्यं विदेशीयव्यापारस्य व्ययस्य कार्यक्षमतायाः च किञ्चित्पर्यन्तं प्रभावं कृतवती अस्ति एकतः कानूनीश्रमप्रवर्तनप्रक्रियायां नियुक्तिव्ययः, प्रशिक्षणव्ययः, प्रशासनिकप्रक्रिया च समाविष्टाः निश्चितमात्रायां व्ययस्य समयनिवेशस्य च आवश्यकता भवितुम् अर्हति परन्तु दीर्घकालं यावत् एतादृशाः अनुरूपाः कार्याणि सम्भाव्यकानूनीजोखिमान् सामाजिकव्ययान् च न्यूनीकर्तुं साहाय्यं कुर्वन्ति । यथा - अवैधश्रमविषयेषु दण्डः, मुकदमा, निगमप्रतिष्ठायाः क्षतिः च परिहृताः भवन्ति । अपरपक्षे, स्थिरं कानूनी च विदेशीयश्रमबलं कार्यदक्षतां सुधारयितुम्, श्रमस्य अस्थिरतायाः कारणेन उत्पन्नं उत्पादनव्यत्ययं विलम्बं च न्यूनीकर्तुं शक्नोति, येन वितरणचक्रं लघु भवति, ग्राहकसन्तुष्टिः सुधरति, अन्तर्राष्ट्रीयबाजारे उद्यमानाम् विश्वसनीयतां प्रतिस्पर्धां च वर्धयितुं शक्नोति विदेशव्यापारकम्पनीनां कृते यद्यपि प्रारम्भिकपदे व्ययस्य निश्चितवृद्धिं वहितुं आवश्यकता भवेत् तथापि कार्यक्षमतां सुधारयित्वा गुणवत्तां सुनिश्चित्य अन्ततः ते कुलव्ययस्य न्यूनीकरणं कृत्वा लाभं वर्धयितुं शक्नुवन्ति

3. औद्योगिकसंरचनासमायोजनस्य विदेशव्यापारविकासस्य च मध्ये समन्वयः

विदेशीयश्रमिकाणां क्रमबद्धप्रवर्तनेन मलेशियादेशस्य औद्योगिकसंरचनायाः तदनुरूपं समायोजनं भवितुम् अर्हति । केचन श्रमप्रधानाः उद्योगाः स्वस्य परिमाणं अधिकं विस्तारयितुं शक्नुवन्ति, उत्पादनक्षमतां च वर्धयितुं शक्नुवन्ति, तस्मात् निर्यातः वर्धते । तत्सह, एतेन मलेशियादेशस्य औद्योगिक उन्नयनस्य अपि परिस्थितयः सृज्यन्ते । उद्यमाः प्रौद्योगिकीसंशोधनविकासविकासयोः नवीनतायां च अधिकसंसाधनं निवेशयितुं शक्नुवन्ति, उच्चस्तरीयबुद्धिदिशि उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति, उत्पादानाम् अतिरिक्तमूल्यं तकनीकीसामग्री च वर्धयितुं शक्नुवन्ति। औद्योगिकसंरचनासमायोजनप्रक्रियायां विदेशव्यापारविकासस्य दिशा, केन्द्रबिन्दुः च तदनुसारं परिवर्तते। स्वस्य औद्योगिकलाभानां अन्तर्राष्ट्रीयबाजारमागधानां च आधारेण मलेशियादेशः स्वस्य निर्यातउत्पादसंरचनायाः अनुकूलनं कर्तुं शक्नोति तथा च उच्चमूल्यवर्धितानां उत्पादानाम् उदयमानानाम् उद्योगानां च समर्थनं वर्धयितुं शक्नोति, येन वैश्विकव्यापारे स्वस्य स्थितिः प्रतिस्पर्धा च वर्धते तदतिरिक्तं औद्योगिकसंरचनायाः समायोजनेन सम्बन्धितसमर्थकउद्योगानाम् विकासः अपि चालितः भविष्यति, अधिकपूर्णा औद्योगिकशृङ्खला, आपूर्तिशृङ्खलाप्रणाली च निर्मास्यति, विदेशव्यापारस्य व्यापकशक्तिः अपि अधिका वर्धते।

4. क्षेत्रीय आर्थिक एकीकरणस्य प्रवर्धनार्थं सहकार्यस्य भूमिका

मलेशिया-देशे इण्डोनेशिया-बाङ्गलादेशादिदेशयोः श्रमक्षेत्रे सहकार्यं केवलं द्विपक्षीयसम्बन्धेषु एव सीमितं नास्ति, अपितु सम्पूर्णक्षेत्रीय-आर्थिक-एकीकरण-प्रक्रियायाः प्रवर्धने अपि सकारात्मका भूमिका अस्ति एतादृशः सहकार्यः श्रमगतिशीलतायाः बाधाः भङ्गयितुं, क्षेत्रे मानवसंसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं, उत्पादनकारकाणां उपयोगदक्षतायां सुधारं कर्तुं च सहायकः भवितुम् अर्हति सहकार्यं सुदृढं कृत्वा देशाः संयुक्तरूपेण एकीकृतश्रममानकानि नीतयः च निर्मातुं शक्नुवन्ति, सुदृढं श्रमबाजारनिरीक्षणतन्त्रं स्थापयितुं शक्नुवन्ति, उद्यमानाम् कृते अधिकं निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च परिचालनवातावरणं निर्मातुं शक्नुवन्ति क्षेत्रीय-आर्थिक-एकीकरणस्य परिधि-अन्तर्गतं देशानाम् मध्ये व्यापार-आदान-प्रदानं अधिकवारं भविष्यति, व्यापारस्य परिमाणं च निरन्तरं विस्तारं प्राप्स्यति |. विदेशीयव्यापारकम्पनयः न्यूनशुल्कप्राथमिकता, अधिकसुलभतां सीमाशुल्कनिष्कासनप्रक्रियाः, अधिकएकीकृतबाजारनियमानां च आनन्दं लब्धुं शक्नुवन्ति, येन व्यापारव्ययस्य न्यूनीकरणं भवति, व्यापारदक्षता च सुधारः भवति तत्सह, क्षेत्रे औद्योगिकश्रमविभागः अधिकं परिष्कृतः विशेषः च भविष्यति, प्रत्येकं देशः स्वस्य तुलनात्मकलाभानां कृते पूर्णं क्रीडां दातुं शक्नोति, परस्परं लाभप्रदं, विजय-विजयं च विकासं प्राप्तुं शक्नोति एतादृशः सहकार्यः क्षेत्रे देशानाम् आर्थिकसम्बन्धान् परस्परविश्वासं च सुदृढं करिष्यति तथा च क्षेत्रीय अर्थव्यवस्थायाः स्थिरवृद्धिं स्थायिविकासं च प्रवर्धयिष्यति।

5. सांस्कृतिकविनिमयस्य परस्परं प्रचारः विदेशव्यापारविस्तारः च

विदेशीयश्रमिकाणां परिचयः अनिवार्यतया विभिन्नदेशानां क्षेत्राणां च मध्ये सांस्कृतिकविनिमयं जनयति । विदेशव्यापारव्यापारस्य विस्तारार्थं एतादृशस्य सांस्कृतिकविनिमयस्य सकारात्मकं महत्त्वम् अस्ति । सर्वप्रथमं सांस्कृतिकविनिमयेन परस्परं अवगमनं वर्धयितुं शक्यते, व्यापारे दुर्बोधतां, विग्रहं च न्यूनीकर्तुं शक्यते । विभिन्नदेशानां व्यापारसंस्कृतौ आदतौ च भेदाः सन्ति, विदेशीयश्रमिकैः सह दैनिकसम्पर्कस्य आदानप्रदानस्य च माध्यमेन कम्पनयः लक्षितबाजारस्य सांस्कृतिकवातावरणस्य अनुकूलतां प्राप्तुं, एकीकृत्य च व्यापारसहकार्यस्य सफलतायाः दरं सुधारयितुम् अर्हन्ति द्वितीयं सांस्कृतिकविनिमयाः नवीनचिन्तनं उत्तेजितुं शक्नुवन्ति।विभिन्नानां सांस्कृतिकपृष्ठभूमिकानां टकरावः, एकीकरणं च प्रायः नूतनानि उत्पादयति