한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि बहुराष्ट्रीयकम्पनयः अन्तर्राष्ट्रीयविपण्ये पदस्थानं प्राप्तुम् इच्छन्ति, समृद्धिं च इच्छन्ति तर्हि तेषां कृते यस्मिन् देशस्य वा क्षेत्रे वा कार्यं कुर्वन्ति तस्य सांस्कृतिककानूनीवातावरणस्य गहनबोधः, अनुकूलता च भवितुमर्हति एतत् न केवलं उद्यमस्य अल्पकालीनहितेन सह सम्बद्धम् अस्ति, अपितु तस्य दीर्घकालीनजीवनस्य समृद्धेः च निर्धारणे प्रमुखं कारकम् अपि अस्ति । यथा, विभिन्नेषु देशेषु वाणिज्यिकसन्धिविषये कानूनीप्रावधानेषु महत्त्वपूर्णाः भेदाः भवितुम् अर्हन्ति यदि एतेषां भेदानाम् अवहेलना भवति तर्हि अनुबन्धविवादाः उत्पद्यन्ते, उद्यमानाम् महती आर्थिकहानिः च भवितुम् अर्हति
सांस्कृतिकदृष्ट्या प्रत्येकस्य देशस्य मूल्यानि, रीतिरिवाजाः, सामाजिकशिष्टाचारः च बहु भिन्नाः सन्ति । खाद्यउद्योगं उदाहरणरूपेण गृहीत्वा कतिपयेषु देशेषु विशिष्टाहारसामग्रीषु कठोरप्रतिबन्धाः वा प्राधान्याः वा भवितुम् अर्हन्ति । यदि बहुराष्ट्रीयकम्पनयः एतेषां सांस्कृतिककारकाणां पूर्णविचारं कर्तुं असफलाः भवन्ति तर्हि तेषां उत्पादानाम् स्थानीयबाजारे स्वीकारः कर्तुं कष्टं भवितुम् अर्हति तथा च सार्वजनिकबहिष्कारः अपि प्रवर्तयितुं शक्नोति।
मेजबानसर्वकारैः सह सम्बन्धनिर्माणे सक्रियसञ्चारः सहकार्यं च अत्यावश्यकम् । सरकारीनीतयः नियमाः च व्यावसायिकसञ्चालने प्रत्यक्षः प्रभावं कुर्वन्ति । बहुराष्ट्रीयकम्पनीभिः नीतिविकासेषु निकटतया ध्यानं दत्तव्यं तथा च सर्वकारस्य विकासयोजनानां आवश्यकतानां च अनुपालनाय समये एव व्यावसायिकरणनीतयः समायोजितव्याः। तत्सह, जनकार्येषु समाजकल्याणकार्येषु च भागं गृहीत्वा वयं निगमसामाजिकदायित्वं प्रदर्शयामः, सर्वकारस्य जनस्य च विश्वासं समर्थनं च प्राप्नुमः।
तथापि एतस्य लक्ष्यस्य प्राप्तिः सुलभा न भविष्यति । बहुराष्ट्रीयकम्पनयः प्रायः विभिन्नसांस्कृतिककानूनीवातावरणयोः अनुकूलतायाः प्रक्रियायां विविधाः कठिनताः बाधाः च प्राप्नुवन्ति । भाषाबाधः तेषु अन्यतमः अस्ति । विभिन्नदेशेभ्यः भाषाः न केवलं शब्दावलीव्याकरणयोः भिन्नाः सन्ति, अपितु तेषां पृष्ठतः चिन्तनपद्धत्या, सांस्कृतिकार्थेषु च भिन्नाः सन्ति । एतेन बहुराष्ट्रीयकम्पनयः स्थानीयसाझेदारैः, सरकारीसंस्थाभिः, उपभोक्तृभिः च सह संवादं कुर्वन्तः दुर्बोधतायाः, पूर्वाग्रहस्य च प्रवृत्ताः भवन्ति ।
तदतिरिक्तं उद्यमस्य आन्तरिकप्रबन्धनव्यवस्था निर्णयप्रक्रिया च बाधाः भवितुम् अर्हन्ति । केचन बहुराष्ट्रीयकम्पनयः मुख्यालयस्य शाखानां च मध्ये अयुक्तविद्युत्वितरणस्य, अथवा अत्यन्तं बोझिलनिर्णयप्रक्रियायाः कारणेन स्थानीयबाजारपरिवर्तनानां आवश्यकतानां च समये प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थाः सन्ति
एतासां कठिनतानां निवारणाय बहुराष्ट्रीयकम्पनीभिः प्रभावीपरिहारस्य श्रृङ्खला करणीयम् । सर्वप्रथमं प्रतिभाप्रशिक्षणं परिचयं च सुदृढं करणं कुञ्जी अस्ति। पार-सांस्कृतिकपृष्ठभूमियुक्तानां कानूनीज्ञानस्य च व्यावसायिकानां नियुक्तिः, संवर्धनं च उद्यमानाम् समीचीनसूचनाः व्यावसायिकपरामर्शं च प्रदातुं शक्नोति, येन तेषां विभिन्नसांस्कृतिककानूनीवातावरणेषु उत्तमरीत्या अनुकूलतां प्राप्तुं साहाय्यं भवति। द्वितीयं, स्थानीयशाखाभ्यः पर्याप्तं स्वायत्ततां दातुं लचीलं कुशलं च संगठनात्मकं संरचनां निर्णयनिर्माणतन्त्रं च स्थापयन्तु येन ते स्थानीयस्थितीनां आधारेण शीघ्रं निर्णयं कर्तुं शक्नुवन्ति।
तस्मिन् एव काले वैश्विकबाजारे निरीक्षणं अनुसन्धानं च सुदृढं कर्तुं उन्नतसूचनाप्रौद्योगिक्याः, आँकडाविश्लेषणपद्धतीनां च उपयोगः संस्कृति-कानूनयोः गतिशीलपरिवर्तनानां समये ग्रहणं च बहुराष्ट्रीयकम्पनीनां कृते अपि स्वस्य अनुकूलतां सुधारयितुम् महत्त्वपूर्णाः उपायाः सन्ति
संक्षेपेण, यदि बहुराष्ट्रीयकम्पनयः अन्तर्राष्ट्रीयविपण्ये स्थायिविकासं प्राप्तुम् इच्छन्ति तर्हि तेषां मेजबानदेशस्य संस्कृतिं नियमं च पूर्णतया सम्माननीयं, सक्रियरूपेण उत्तमसरकारीसम्बन्धं स्थापयितव्यं, स्वस्य अनुकूलनक्षमतायां, सामनाकरणरणनीतिषु च निरन्तरं सुधारः करणीयः एवं एव वयं भयंकरवैश्विकस्पर्धायां अजेयरूपेण तिष्ठामः, उद्यमस्य दीर्घकालीनविकासाय ठोसमूलं स्थापयितुं शक्नुमः।