한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालः विशालः सूचनापुस्तकालयः इव अस्ति, जनाः अन्वेषणयन्त्राणां माध्यमेन सर्वविधसूचनाः प्राप्नुवन्ति । परन्तु सूचनायाः गुणवत्ता, सत्यता च भिन्ना भवति । एतादृशे वातावरणे गृहकार्यदबावस्य विषये चर्चाः अपि अन्तर्जालमाध्यमेन बहुधा प्रसारिताः भवन्ति । केचन नकारात्मकसूचनाः छात्राणां कृते अधिकं मनोवैज्ञानिकं भारं आनेतुं शक्नुवन्ति।सारांशं कुरुत: अन्तर्जालसूचनाप्रसारणं गृहकार्यदबावस्य विषये जनानां धारणाम्, भावनां च किञ्चित्पर्यन्तं प्रभावितं करोति ।
छात्राणां कृते अन्तर्जालस्य अध्ययनदबावविषये विविधटिप्पणीनां सम्मुखीभवितुं शक्नुवन्ति। केचन अतिशयोक्तिपूर्णानि वर्णनानि तेषां स्थितिः कठिनतरं इति अनुभवितुं शक्नुवन्ति । अन्वेषणइञ्जिन-एल्गोरिदम्, श्रेणी-तन्त्राणि च कदाचित् अत्यन्तं सटीक-सहायक-सूचनायाः अपेक्षया ध्यानं आकर्षयति इति सामग्रीं प्राधान्यं ददति ।सारांशं कुरुत: अन्वेषणयन्त्रक्रमाङ्कनम्परिणामेण छात्राणां भ्रामकं तनावपूर्णं च सूचनां प्राप्नुयुः।
मातापितरः यदा स्वसन्ततिशिक्षणे ध्यानं ददति तदा ते अन्तर्जालमाध्यमेन शैक्षिकपद्धतीः अनुभवाः च प्राप्नुवन्ति । परन्तु यदि भवान् गलतसूचनया भ्रमितः भवति तर्हि अनुचितशैक्षिकपद्धतिं स्वीकृत्य बालकानां उपरि दबावं अधिकं वर्धयितुं शक्नोति ।सारांशं कुरुत: अन्तर्जालस्य दुर्सूचनया प्रभाविताः मातापितरः स्वबालानां गृहकार्यस्य तनावं वर्धयितुं शक्नुवन्ति।
यदा विद्यालयाः एतस्याः समस्यायाः निवारणं कुर्वन्ति तदा तेषां कृते अन्तर्जालजनमतस्य प्रभावे अपि ध्यानं दातव्यम्। सम्यक् मार्गदर्शनद्वारा छात्राः अभिभावकाः च अन्तर्जालस्य सूचनां तर्कसंगतरूपेण द्रष्टुं शक्नुवन्ति।सारांशं कुरुत: विद्यालयाः छात्रान् अभिभावकान् च मार्गदर्शनं कुर्वन्तु यत् ते ऑनलाइन-सूचनायाः तर्कसंगतरूपेण व्यवहारं कुर्वन्तु।
तदतिरिक्तं शिक्षाविभागेन ऑनलाइनशिक्षासूचनायाः पर्यवेक्षणमपि सुदृढं कर्तव्यं यत् अन्वेषणयन्त्रैः प्रदर्शितसामग्री वैज्ञानिकं सकारात्मकं च भवति इति सुनिश्चितं भवति।सारांशं कुरुत: शिक्षाविभागस्य वैज्ञानिकस्वभावं सुनिश्चित्य ऑनलाइनशिक्षासूचनायाः निरीक्षणस्य आवश्यकता वर्तते।
संक्षेपेण, ऑनलाइन-सूचनायाः प्रसारः गृहकार्य-तनावस्य धारणाम् प्रतिक्रियां च किञ्चित्पर्यन्तं प्रभावितं करोति । अन्वेषणयन्त्राणां कारणेन सूचनापरीक्षणस्य प्रसारस्य च विषयेषु अस्माकं अधिकं ध्यानं दातव्यं, छात्राणां कृते स्वस्थं शिक्षणं विकासं च वातावरणं निर्मातव्यम्।सारांशं कुरुत: संजालसूचनाप्रसारस्य विषये ध्यानं दत्त्वा छात्राणां कृते उत्तमं वातावरणं निर्मायताम्।