समाचारं
मुखपृष्ठम् > समाचारं

बहुराष्ट्रीयनिगमानाम् पर्यवेक्षणस्य पृष्ठतः : नवीन आर्थिकप्रतिरूपस्य अन्तर्गतं उत्तरदायित्वं चुनौती च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकतः वैश्विक अर्थव्यवस्थायाः एकीकरणेन बहुराष्ट्रीयकम्पनयः लाभस्य अनुसरणं कुर्वन्तः स्थानीयसमाजस्य विकासस्य पर्यावरणसंरक्षणस्य च अवहेलनां कर्तुं शक्नुवन्ति यथा - व्ययस्य न्यूनीकरणार्थं केचन बहुराष्ट्रीयकम्पनयः न्यूनश्रमव्यययुक्तेषु क्षेत्रेषु उत्पादनं स्थानान्तरितवन्तः, परन्तु ते उत्तमकार्यस्थितिः, उचितवेतनं च दातुं असफलाः अभवन्

अपरपक्षे प्रौद्योगिक्याः तीव्रविकासेन बहुराष्ट्रीयकम्पनीभ्यः नूतनानि व्यापारप्रतिमानाः, संचालनपद्धतयः च आगताः सन्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् केचन कम्पनयः वैश्विकविपण्यस्य द्रुतगत्या विस्तारं कर्तुं समर्थाः अभवन्, परन्तु एतेन दत्तांशगोपनीयता, जालसुरक्षा इत्यादयः नूतनाः विषयाः अपि आगताः अस्मिन् सन्दर्भे मेजबानदेशसर्वकारः पर्यवेक्षणं सुदृढं करोति, यस्य उद्देश्यं बहुराष्ट्रीयकम्पनीनां संचालनं स्थानीयकायदानानां, नियमानाम्, सामाजिकमूल्यानां च अनुपालनं करोति इति सुनिश्चितं करोति

ज्ञातव्यं यत् पर्यवेक्षणस्य एषा वृद्धिः न केवलं बहुराष्ट्रीयकम्पनीनां प्रति प्रतिबन्धः, अपितु तेभ्यः किञ्चित्पर्यन्तं अधिकं निष्पक्षं, पारदर्शकं, स्थायिविकासवातावरणं च प्रदाति। उत्तरदायित्वं स्पष्टीकृत्य व्यवहारानां मानकीकरणं कृत्वा बहुराष्ट्रीयकम्पनयः स्थानीयसमाजस्य मध्ये उत्तमरीत्या एकीकृत्य उपभोक्तृणां विश्वासं समर्थनं च जित्वा दीर्घकालीनं स्थिरं च विकासं प्राप्तुं शक्नुवन्ति

अस्मिन् क्रमे नूतनाः आर्थिकप्रतिमानाः निरन्तरं उद्भवन्ति । यथा, साझेदारी अर्थव्यवस्था, डिजिटल अर्थव्यवस्था इत्यादिषु क्षेत्रेषु बहुराष्ट्रीयकम्पनयः जनानां कृते सुविधां आनयन्ति चेदपि पारम्परिकनियामकप्रतिरूपस्य कृते अपि आव्हानानि स्थापयन्ति नवीनतां प्रोत्साहयितुं जनहितस्य रक्षणं च कथं सन्तुलनं ज्ञातव्यं इति मेजबानसर्वकारस्य सम्मुखे महत्त्वपूर्णः विषयः अभवत् ।

तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च नियामकमानकानां नीतीनां च भेदाः सन्ति । अस्य कृते बहुराष्ट्रीयकम्पनीनां स्थानीयनियामकवातावरणानां पूर्णतया अवगमनं अनुकूलनं च करणीयम् अस्ति तथा च वैश्विकरूपेण परिनियोजनकाले तदनुरूपरणनीतयः उपायाः च निर्मातव्याः। तस्मिन् एव काले अन्तर्राष्ट्रीयसङ्गठनानि बहुपक्षीयतन्त्राणि च वैश्विक-अर्थव्यवस्थायाः स्वस्थविकासाय एकीकृत-नियामक-मानकानां, रूपरेखाणां च स्थापनां प्रवर्तयितुं परिश्रमं कुर्वन्ति |.

संक्षेपेण, वैश्विक अर्थव्यवस्थायाः विकासे एषा महत्त्वपूर्णा प्रवृत्तिः अस्ति यत् आतिथ्यसर्वकारैः बहुराष्ट्रीयकम्पनीनां पर्यवेक्षणं वर्धितं, तेषां अधिकसामाजिकदायित्वं ग्रहीतुं अपेक्षितम्। एतत् न केवलं बहुराष्ट्रीयकम्पनीनां विकासेन सह सम्बद्धम् अस्ति, अपितु वैश्विक अर्थव्यवस्थायाः स्थिरतायां स्थायिविकासे च गहनः प्रभावः भवति भविष्ये वयं अधिकानि बहुराष्ट्रीयकम्पनयः सक्रियरूपेण स्वसामाजिकदायित्वं निर्वहन्ति तथा च मेजबानसर्वकारैः सह निष्पक्षं, पारदर्शकं, स्थायिरूपेण च आर्थिकपारिस्थितिकीतन्त्रं निर्मातुं कार्यं कर्तुं प्रतीक्षामहे।