समाचारं
मुखपृष्ठम् > समाचारं

सामग्रीनिर्माणक्षेत्रे SenseTime तथा Shanghai Lingang इत्येतयोः सहकार्यस्य सम्भाव्यः प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य कृत्रिमबुद्धेः प्रयोगः अधिकाधिकं भवति । बुद्धिमान् स्वरसहायकात् आरभ्य स्वचालितनिर्माणपङ्क्तयः यावत्, चिकित्सानिदानात् आरभ्य वित्तीयजोखिमपूर्वसूचनापर्यन्तं तस्य उपस्थितिः सर्वत्र अस्ति । सेन्सटाइम तथा शङ्घाई लिङ्गङ्ग समूहेन संयुक्तरूपेण निर्मितं कृत्रिमबुद्धिगणनाकेन्द्रं निःसंदेहं कृत्रिमबुद्धिप्रौद्योगिक्याः विकासं अनुप्रयोगं च अधिकं प्रवर्धयिष्यति।

सामग्रीनिर्माणक्षेत्रस्य कृते अयं विकासः अवसरान्, आव्हानानि च आनयत् । एकतः शक्तिशालिनः कम्प्यूटिंगशक्तेः उन्नत-एल्गोरिदम्-इत्यस्य च साहाय्येन सामग्रीनिर्मातारः अधिकतया सूचनां प्राप्तुं, सामग्रीं खनितुं, अधिकानि नवीन-आकर्षक-कार्यं च निर्मातुं शक्नुवन्ति यथा, दत्तांशविश्लेषणार्थं कृत्रिमबुद्धेः उपयोगेन निर्मातारः प्रेक्षकाणां आवश्यकताः, विपण्यप्रवृत्तयः च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति, येन लक्षितसृष्टिः निर्मातुं शक्यते

परन्तु अपरपक्षे काश्चन चिन्ता अपि उक्ताः सन्ति । यथा यथा कृत्रिमबुद्धिप्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा तथा स्वयमेव सामग्रीं जनयितुं क्षमता अधिकाधिकं शक्तिशालिनी भवति, यत् किञ्चित् न्यूनगुणवत्तायुक्ता, कुकी-कटरसामग्री विपण्यां प्लावयितुं शक्नोति यथा, यद्यपि केचन SEO स्वचालितलेखजननसाधनाः शीघ्रमेव बहुमात्रायां पाठं जनयितुं शक्नुवन्ति तथापि तेषु प्रायः गभीरतायाः विशिष्टतायाः च अभावः भवति तथा च पाठकानां आवश्यकताः यथार्थतया पूरयितुं न शक्नुवन्ति

अतः, अस्मिन् सन्दर्भे सामग्रीनिर्मातारः कथं प्रतिक्रियां दातव्याः ? सर्वप्रथमं अस्माभिः स्वस्य व्यावसायिकतां सृजनात्मकक्षमतां च निरन्तरं सुधारयितुम्, अद्वितीयचिन्तनस्य दृष्टिकोणस्य च संवर्धनं करणीयम्, अधिकमूल्यानि व्यक्तिगतकृतानि च निर्मातव्यानि। द्वितीयं, नवीनप्रौद्योगिकीनां सक्रियरूपेण आलिंगनं कुर्वन्तु तथा च कृत्रिमबुद्धेः उपयोगं पूर्णतया तस्मिन् अवलम्बितुं न अपितु सहायकसाधनरूपेण उपयोगं कुर्वन्तु। यथा, प्रारम्भिकसामग्रीक्रमणार्थं दत्तांशविश्लेषणार्थं च कृत्रिमबुद्धेः उपयोगः भवति, ततः अस्य आधारेण गहननिर्माणं संसाधनं च क्रियते

तदतिरिक्तं सामग्रीयाः गुणवत्तां नवीनतां च सुनिश्चित्य उद्योगस्य अधिकपूर्णानि मानदण्डानि मानकानि च स्थापयितुं आवश्यकता वर्तते। ये केवलं यातायातस्य अनुसरणार्थं बहुमात्रायां न्यूनगुणवत्तायुक्तं सामग्रीं जनयन्ति तेषां निरोधः दण्डः च भवेत् । एवं एव स्वस्थं स्थायित्वं च सामग्रीनिर्माणवातावरणं निर्मातुं शक्यते।

संक्षेपेण वक्तुं शक्यते यत् सेन्सटाइम् तथा शङ्घाई लिङ्गङ्ग समूहयोः सहकार्यं विज्ञानस्य प्रौद्योगिक्याः च विकासे महत्त्वपूर्णः मीलपत्थरः अस्ति। सामग्रीनिर्माणक्षेत्रस्य कृते अस्माभिः न केवलं तया आनयमाणानां अवसरानां पूर्णतया उपयोगः करणीयः, अपितु सम्भाव्यचुनौत्यस्य सक्रियरूपेण प्रतिक्रिया अपि कर्तव्या, येन सामग्रीनिर्माणस्य विकासं उच्चगुणवत्तायुक्ते अधिकनवीनदिशि प्रवर्धयितुं शक्यते।