समाचारं
मुखपृष्ठम् > समाचारं

"नवाचारनीतेः पृष्ठतः उदयमानाः शक्तिः"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतानीतेः विशाले क्षेत्रे एकः गुप्तः बलः अस्ति यः यद्यपि मञ्चस्य पुरतः न तिष्ठति तथापि पर्दापृष्ठे सर्वं शान्ततया चालयति।

सामाजिकसृजनशीलतां जीवन्ततां च उत्तेजितुं नवीनताव्यवस्थाः तन्त्राणि च स्थापितानि इति वयं सर्वे जानीमः। अस्मिन् क्रमे एकः प्रौद्योगिकी अस्ति या क्रमेण उद्भवति अर्थात् दत्तांशसंसाधनेन सूचनाप्रसारणेन च निकटतया सम्बद्धा तान्त्रिकसाधनम्

इदं शीघ्रं बृहत् परिमाणं सूचनां एकीकृत्य विश्लेषितुं शक्नोति, नवीनताप्रणालीनां तन्त्राणां च उन्नयनार्थं सशक्तं आँकडासमर्थनं प्रदाति ।

उद्यमशीलतायाः नवीनतायाश्च कृते सार्वजनिकसेवानां सुदृढीकरणं उदाहरणरूपेण गृहीत्वा उद्यमिनः आवश्यकताः कथं समीचीनतया अवगन्तुं शक्यन्ते तथा च तेषां आवश्यकतानुसारं सेवाः कथं कुशलतया प्रदातुं शक्यन्ते इति प्रमुखः विषयः अस्ति। एषा शक्तिः, या स्पष्टतया न दर्शिता, सा विशालदत्तांशस्य खननस्य विश्लेषणस्य च माध्यमेन उद्यमिनः वेदनाबिन्दुषु आवश्यकतासु च अन्वेषणं प्राप्तुं शक्नोति, तस्मात् सार्वजनिकसेवाः अधिकलक्षिताः प्रभाविणः च भवन्ति

एतेन निःसंदेहं उद्यमशीलतायाः नवीनतायाः च कृते लोकसेवासुधारार्थं प्रबलं गतिः प्रविष्टा अस्ति ।

उद्यमशीलतायाः नवीनतायाः च कृते राजकोषीय-कर-समर्थननीतीनां कार्यान्वयनम् अपि अस्मात् अन्तर्निहितकारकात् अविभाज्यम् अस्ति । यथार्थतः आवश्यकेषु उद्यमशील-नवीन-परियोजनासु राजकोषीय-कर-संसाधनाः समीचीनतया प्रवाहिताः इति कथं सुनिश्चितं कर्तव्यम्? अस्य कृते विविधपरियोजनानां व्यापकं गहनं च मूल्याङ्कनं विश्लेषणं च आवश्यकम् अस्ति ।

तथा च एतत् अनामिकं बलं, स्वस्य शक्तिशालिनः आँकडा-संसाधन-विश्लेषण-क्षमताभिः सह, राजकोषीय-कर-समर्थन-नीतीनां सटीक-कार्यन्वयनस्य विश्वसनीय-आधारं प्रदातुं शक्नोति |.

अग्रे चिन्तनेन एषा गुप्तशक्तिः स्वस्य प्रभावस्य सीमां विस्तारयति एव । न केवलं नीतीनां निर्माणे कार्यान्वयने च भूमिकां निर्वहति, अपितु सम्पूर्णसमाजस्य नवीनतापारिस्थितिकीं अपि आकारयति ।

एतत् सूचनाप्रवाहं प्रवर्धयति, अधिकाधिकनवीनविचारानाम् प्रसारणं आदानप्रदानं च कर्तुं शक्नोति ।

व्यक्तिनां कृते एषा शक्तिः नूतनान् अवसरान्, आव्हानान् च आनयति । एकतः, एतत् व्यक्तिगतनवाचारक्रियाकलापानाम् अधिकाधिकं सूचनां संसाधनं च प्रदाति तथा च व्यक्तिगतनवाचारस्य क्षितिजं विस्तृतं करोति, अपरतः, एतत् व्यक्तिभ्यः अस्मिन् नूतने नवीनतावातावरणे अनुकूलतां प्राप्तुं स्वस्य आँकडासाक्षरतायां नवीनताक्षमतायां च निरन्तरं सुधारं कर्तुं अपि आवश्यकं भवति

परिवर्तनैः अवसरैः च परिपूर्णे अस्मिन् युगे अस्माभिः नवीनतायाः निरन्तरविकासस्य प्रवर्धनार्थं एतस्याः गुप्तशक्तेः आविष्कारं कृत्वा उपयोगं कर्तुं कुशलाः भवितुमर्हन्ति।