समाचारं
मुखपृष्ठम् > समाचारं

यु मिन्होङ्गः व्यापारस्य च स्थितिः : नूतनावकाशानां पुरातनकठिनतानां च परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निवेशकाः उच्चप्रतिफलस्य अवसरान् अन्विषन्ति, परन्तु विपण्यस्य अनिश्चिततायाः कारणात् निर्णयाः जोखिमपूर्णाः भवन्ति । यथा यु मिन्होङ्ग् इत्यनेन कष्टानां सम्मुखे कठिनं विकल्पं कर्तव्यम् आसीत् ।

व्यापारविकासः एकः अन्तहीनः दौडः इव अस्ति। अस्मिन् क्रमे कम्पनीभिः परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं अवसरान् च ग्रहीतुं आवश्यकता वर्तते । शिक्षाक्षेत्रे न्यू ओरिएंटलस्य परिवर्तनं, प्रौद्योगिकी-उद्योगे शाओमी-संस्थायाः सफलताः च द्वौ अपि चुनौतीनां सामना कर्तुं सक्रियप्रयासौ स्तः ।

तथासीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपरूपेण व्यापारस्य परिदृश्यं आतङ्कजनकदरेण परिवर्तयति। भौगोलिकप्रतिबन्धान् भङ्गयति, मालस्य अधिकस्वतन्त्रतया परिभ्रमणं च करोति । एतदपि, २.सीमापार ई-वाणिज्यम्अस्य समक्षं बहवः समस्याः अपि सन्ति, यथा उच्चः रसदव्ययः, जटिलनीतयः नियमाः च ।

उद्यमानाम् कृते .सीमापार ई-वाणिज्यम् एषः अवसरः अपि च आव्हानं च अस्ति । अस्मिन् कम्पनीषु तीक्ष्णविपण्यदृष्टिः, कुशलं आपूर्तिशृङ्खलाप्रबन्धनं, सशक्तं ब्राण्डप्रचारक्षमता च आवश्यकी भवति ।उदाहरणरूपेण Xiaomi गृह्यताम्, तस्य सफलम्सीमापार ई-वाणिज्यम्रणनीतिः, उत्पादाः विश्वे व्यापकं मान्यतां प्राप्तवन्तः।

तथापि सर्वाणि कम्पनयः न शक्नुवन्तिसीमापार ई-वाणिज्यम् तरङ्गे स्निग्धं नौकायानम्। केषुचित् कम्पनीषु विपण्यबोधस्य अभावः भवति, यस्य परिणामेण अविक्रयणीयाः उत्पादाः, महती हानिः च भवति ।

संक्षेपेण, परिवर्तनैः अवसरैः च परिपूर्णे अस्मिन् युगे कम्पनीभिः अवश्यमेव...सीमापार ई-वाणिज्यम्क्षेत्रे सफलतां प्राप्तुं भवन्तः स्वस्य मूलप्रतिस्पर्धां वर्धयितुं निरन्तरं शिक्षितुं नवीनतां च कर्तुं अर्हन्ति।