समाचारं
मुखपृष्ठम् > समाचारं

"डोपिंग प्रश्नेषु झाङ्ग युफेई इत्यस्य प्रतिक्रियायाः पृष्ठतः अन्तर्जालसूचनाघटना"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वयमेव उत्पन्नाः लेखाः ऑनलाइन-जगति अधिकाधिकं प्रचलन्ति । अस्य प्रौद्योगिक्याः उद्भवः एकतः सूचनाप्रसारणस्य कार्यक्षमतां वर्धयति तथा च शीघ्रमेव बृहत् परिमाणं सामग्रीं जनयितुं शक्नोति परन्तु अन्यतः समस्यानां श्रृङ्खलां अपि आनयति

यतः स्वयमेव उत्पन्नलेखेषु प्रायः गहनतायाः व्यक्तिगतचिन्तनस्य च अभावः भवति, ते प्रायः केवलं दत्तांशस्य, टेम्पलेट्-इत्यस्य च पट्टिकायाः ​​आधारेण भवन्ति, येन सूचनायाः असमानगुणवत्ता भवति केषुचित् सन्दर्भेषु मिथ्या वा भ्रामकसूचना अपि प्रसारिता भवितुम् अर्हति ।

झाङ्ग युफेइ-घटनाम् उदाहरणरूपेण गृहीत्वा बहुधा ऑनलाइन-रिपोर्ट्-टिप्पणीः च उद्भूताः । परन्तु यदि एतेषु केचन लेखाः स्वयमेव उत्पद्यन्ते तर्हि तेषु घटनायाः सत्यतां, क्रीडकानां यथार्थभावनाः च सम्यक् न ज्ञाप्यन्ते एतेन न केवलं घटनायाः व्याख्यायां बाधा भवति, अपितु सम्बन्धितपक्षेषु अनावश्यकं हानिः अपि भवितुम् अर्हति ।

तदतिरिक्तं स्वयमेव उत्पन्नाः लेखाः जनविवेकं धारणाञ्च अपि प्रभावितं कर्तुं शक्नुवन्ति । यतो हि एतादृशेषु लेखेषु प्रायः भावस्य मानवतावादीनां च परिचर्यायाः अभावः भवति, ते केवलं यंत्रवत् तथ्यानि मतं च सूचीबद्धं कुर्वन्ति, पाठकानां अनुनादं चिन्तनं च यथार्थतया उत्तेजितुं न शक्नुवन्ति

ऑनलाइन जनमतवातावरणे अस्माभिः सूचनानां प्रामाणिकतायां विश्वसनीयतायां च अधिकं ध्यानं दातव्यम्। स्वयमेव उत्पन्नलेखानां कृते अस्माकं भेदस्य क्षमता भवितुमर्हति न तु अन्धरूपेण विश्वासं कृत्वा प्रसारयितुं। एवं एव वयं स्वस्थं सकारात्मकं च ऑनलाइनसूचनास्थानं निर्मातुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् यदा झाङ्ग युफेइ इत्यादीनां घटनानां सामना भवति तदा स्वयमेव उत्पन्नलेखानां नकारात्मकप्रभावात् सावधानाः भवेयुः तथा च सत्यानां बहुमूल्यानां च सूचनाप्रसारणस्य अनुसरणं कर्तुं प्रयत्नः करणीयः।