한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य तीव्रविकासेन सह अन्तर्जाल-शॉपिङ्ग् जनानां जीवनस्य अनिवार्यः भागः अभवत् । सुविधा, गतिः, समृद्धविविधता च इत्यादयः लाभाः अधिकाधिकाः उपभोक्तारः ऑनलाइन-रूपेण मालक्रयणं कर्तुं चयनं कुर्वन्ति । प्रतिगमनमालवाहनबीमायाः उद्भवेन उपभोक्तृणां चिन्तानां समाधानं जातम्। यदा उपभोक्तारः मालम् क्रियन्ते तदा यदि ते चिन्तिताः सन्ति यत् ते अनुचिताः अथवा असन्तोषजनकाः सन्ति तथा च तान् प्रत्यागन्तुं आवश्यकं भवति तर्हि ते मालवाहनबीमाक्रयणं कर्तुं शक्नुवन्ति तदा एकवारं प्रतिगमनं जातं चेत् मालवाहनं बीमाकम्पनीद्वारा वहितं भविष्यति एषः उपायः मूलतः उपभोक्तृणां अधिकारानां हितस्य च रक्षणाय उपभोगस्य प्रवर्धनार्थं च आसीत् तथापि केचन विसंगताः स्वराः उद्भूताः ।
केचन जनाः "तस्करी"व्यवहारं कर्तुं प्रत्यागमनमालवाहनबीमानियमेषु विद्यमानानाम् अन्तरालस्य लाभं लभन्ते । ते बल्करूपेण वस्तूनि क्रीणन्ति ततः इच्छया तानि प्रत्यागच्छन्ति यत् ते शिपिङ्गबीमात् क्षतिपूर्तिं प्राप्नुयुः। एषः व्यवहारः न केवलं विक्रेतृणां हितं हानिं करोति, अपितु सम्पूर्णस्य ऑनलाइन-शॉपिङ्ग्-उद्योगस्य सामान्य-क्रमं अपि प्रभावितं करोति । विक्रेतृणां कृते नित्यं प्रतिफलनं न केवलं परिचालनव्ययस्य वृद्धिं करोति, अपितु मालस्य हानिः मूल्यं च न्यूनीकर्तुं शक्नोति । सम्पूर्णस्य उद्योगस्य कृते एतादृशः अनैष्ठिकव्यवहारः विपण्यां निष्पक्षप्रतिस्पर्धावातावरणं नष्टं करिष्यति तथा च उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-विषये विश्वासं न्यूनीकरिष्यति |.
अतः, एषा "ऊन-उत्कर्षण" घटना किमर्थं भवति ? एकतः केषुचित् उपभोक्तृषु अखण्डतायाः भावः नास्ति, ते केवलं व्यक्तिगत-अल्पकालीन-हितेषु एव ध्यानं ददति, तथा च अन्येषां समाजे च एतादृशव्यवहारस्य प्रभावस्य अवहेलनां कुर्वन्ति अपरपक्षे, ऑनलाइन-शॉपिङ्ग्-मञ्चानां, बीमा-कम्पनीनां च नियामक-तन्त्रेषु लूपहोल्-स्थानानि सन्ति, येन अपराधिभ्यः तेषां लाभं ग्रहीतुं अवसराः प्राप्यन्ते तदतिरिक्तं केचन व्यवसायाः विक्रयं वर्धयितुं अन्यायपूर्णविपणनपद्धतीः स्वीकुर्वन्ति, येन अपि अस्मिन् अस्वस्थप्रवृत्तौ किञ्चित्पर्यन्तं योगदानं भवति ।
एतस्याः घटनायाः निवारणाय अस्माभिः उपायानां श्रृङ्खला करणीयम् । प्रथमं उपभोक्तृणां कृते अखण्डताशिक्षां सुदृढां कुर्वन्तु, तेषां नैतिकगुणवत्तां कानूनीजागरूकतां च सुधारयन्तु। उपभोक्तारः अवगच्छन्तु यत् अखण्डता बहुमूल्यः गुणः अस्ति, अनैष्ठिकव्यवहारः न केवलं नैतिकरूपेण निन्दितः भविष्यति, अपितु कानूनीप्रतिबन्धानां सामना अपि कर्तुं शक्नोति । द्वितीयं, ऑनलाइन-शॉपिङ्ग्-मञ्चैः बीमाकम्पनीभिः च स्वस्य पर्यवेक्षण-तन्त्रेषु सुधारः करणीयः, प्रतिफलस्य समीक्षा-निरीक्षणं च सुदृढं कर्तव्यम् । असामान्यप्रतिगमनव्यवहारस्य पहिचानाय तथा च समये एव नियन्त्रयितुं बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्येषां तकनीकीसाधनानाम् उपयोगं कुर्वन्तु । तत्सह, अनैष्ठिकग्राहकानाम् दण्डाय, तेषां शॉपिङ्ग-अधिकारस्य प्रतिबन्धाय च ध्वनि-ऋण-मूल्यांकन-व्यवस्था स्थापनीया । अन्ते कानूनानां नियमानाञ्च निर्माणं कार्यान्वयनञ्च सुदृढं कुर्वन्तु, "ऊनकटनम्" इत्यादीनां अवैधकार्याणां भृशं दमनं कुर्वन्तु ।
विक्रेतृणां कृते तेषां निवारणविषये जागरूकता अपि वर्धयितुं आवश्यकता वर्तते। मालविक्रये सूचनाविषमतायाः कारणेन प्रतिफलं न्यूनीकर्तुं मालस्य लक्षणं परिमाणं च इत्यादीनां विस्तृतसूचनाः प्रदातव्याः तत्सह आदेशानां समीक्षां सुदृढं कर्तुं, असामान्य-आदेशानां कृते सजगः भवितुं च आवश्यकम् । यदि भवन्तः "ऊन-उत्कर्षण" इति किमपि व्यवहारं प्राप्नुवन्ति तर्हि भवन्तः तत् समये एव मञ्चे निवेदयन्तु ।
संक्षेपेण, पुनरागमनमालवाहनबीमा "ऊनकटनी" कृते नूतनः मोर्चा अभवत् इति घटना अस्माकं कृते अलार्मं ध्वनितवती अस्ति। अस्माभिः मिलित्वा एकं निष्पक्षं, ईमानदारं, स्वस्थं च ऑनलाइन-शॉपिङ्ग्-वातावरणं निर्मातव्यं येन ऑनलाइन-शॉपिङ्ग्-उद्योगः स्थायिरूपेण स्थिरतया च विकासं कर्तुं शक्नोति |.