समाचारं
मुखपृष्ठम् > समाचारं

पेकिङ्ग् विश्वविद्यालयस्य वैज्ञानिकसंशोधनसाधनानि ई-वाणिज्ये च नवीनविकासाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य विकासः प्रौद्योगिकी-प्रगतेः उपरि निर्भरं भवति । एकः कुशलः रसदः वितरणप्रणाली च सटीकदत्तांशविश्लेषणात् बुद्धिमान् एल्गोरिदम् च अविभाज्यम् अस्ति । पेकिङ्ग् विश्वविद्यालयस्य वैज्ञानिकसंशोधनपरिणामाः सम्बन्धितप्रौद्योगिकीनां सुधारणाय दृढं समर्थनं प्रदास्यन्ति।

उदाहरणार्थं, गहनखननस्य, बृहत्-आँकडानां विश्लेषणस्य च माध्यमेन ई-वाणिज्य-आपूर्ति-शृङ्खलानां प्रबन्धनस्य अनुकूलनं कर्तुं तथा च विपण्य-माङ्गस्य पूर्वानुमानं कर्तुं शक्यते, येन सूची-अवरोहस्य न्यूनीकरणं भवति, पूंजी-कारोबारस्य च वृद्धिः भवति एषः एव विचारः यथा प्रोफेसर झाङ्ग मिङ्ग् इत्यस्य दलेन आदर्शप्रशिक्षणार्थं बृहत् परिमाणेन आँकडानां उपयोगः कृतः ।

तस्मिन् एव काले कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन ई-वाणिज्यमञ्चानां व्यक्तिगतसिफारिशसेवाः अधिकाधिकं सटीकाः भवन्ति उपयोक्तुः ब्राउजिंग् इतिहासस्य, क्रयणव्यवहारस्य अन्यदत्तांशस्य च आधारेण उपयोक्तृभ्यः तेषां आवश्यकतानुसारं उत्पादस्य अनुशंसाः प्रदाति एतादृशस्य व्यक्तिगत-अनुशंसायाः पृष्ठतः उन्नत-एल्गोरिदम्-प्रतिरूपेभ्यः अपि अविभाज्यम् अस्ति, ये मूलतः पेकिङ्ग्-विश्वविद्यालयस्य वैज्ञानिक-संशोधन-परिणामानां समानाः सन्ति

तदतिरिक्तं ई-वाणिज्य-उद्योगः भुक्तिसुरक्षायाः उपयोक्तृगोपनीयतारक्षणस्य च दृष्ट्या अपि अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । ई-वाणिज्यव्यवहारस्य सुरक्षां सुनिश्चित्य उन्नतगुप्तीकरणप्रौद्योगिकी, परिचयप्रमाणीकरणप्रौद्योगिकी इत्यादयः महत्त्वपूर्णाः सन्ति । सङ्गणकक्षेत्रे पेकिङ्ग् विश्वविद्यालयस्य शोधपरिणामाः एतेषां प्रौद्योगिकीनां नवीनतायाः अनुप्रयोगाय च नूतनाः विचाराः पद्धतीश्च प्रदास्यन्ति इति अपेक्षा अस्ति ।

संक्षेपेण यद्यपि पेकिङ्ग् विश्वविद्यालयस्य वैज्ञानिकसंशोधनपरिणामाः ई-वाणिज्यक्षेत्रात् दूरं दृश्यन्ते तथापि वस्तुतः ते तान्त्रिकस्तरस्य अविच्छिन्नरूपेण सम्बद्धाः सन्ति एते सम्पर्काः संयुक्तरूपेण ई-वाणिज्य-उद्योगस्य विकासं अधिक-कुशल-बुद्धिमान्, सुरक्षित-दिशि प्रवर्धयिष्यन्ति |