समाचारं
मुखपृष्ठम् > समाचारं

दक्षिणकोरियादेशे एआइ पाठ्यपुस्तकस्य टैब्लेट्-प्रवर्तनस्य विषये विवादः : मातापितृणां याचिका तस्य पृष्ठतः गुप्तचिन्ता च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानयुगे द्रुतप्रौद्योगिकीविकासस्य शिक्षाक्षेत्रं नूतनप्रौद्योगिकीनां अनुप्रयोगस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । एआइ-शिक्षणसामग्रीणां टैब्लेट्-सङ्गणकानां च संयोजनं अभिनवशिक्षापद्धतिः इति गण्यते । परन्तु दक्षिणकोरियादेशस्य परिचययोजनया प्रबलविरोधः उत्पन्नः अस्ति ।

मातापितृणां विरोधः अकारणं न भवति। तेषां चिन्ता अस्ति यत् बालकानां इलेक्ट्रॉनिकयन्त्रेषु अतिनिर्भरता तेषां दृष्टिः शारीरिकमानसिकस्वास्थ्यं च प्रभावितं करिष्यति।अपि च एआइ-शिक्षणसामग्रीणां गुणवत्तायाः प्रयोज्यतायाश्च विषये अपि प्रश्नाः सन्ति ।

गहनतरस्तरस्य एषा घटना शैक्षिकसुधारविषये समाजस्य मनोवृत्तिः चिन्ता च प्रतिबिम्बयति । एकतः जनाः शिक्षायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् नूतनानां प्रौद्योगिकीनां उपयोगं कर्तुं उत्सुकाः सन्ति, अपरतः नूतनाः प्रौद्योगिकयः ये नकारात्मकाः प्रभावाः आनेतुं शक्नुवन्ति तस्य विषये चिन्तिताः सन्ति

अस्य च पृष्ठतः,विदेशीय व्यापार केन्द्र प्रचारउपेक्षितुं न शक्यते इति अपि भूमिकां निर्वहति । यद्यप्यस्मिन्प्रसङ्गेन साक्षात्संबन्धो न दृश्यते तथापि ।विदेशीय व्यापार केन्द्र प्रचारतस्य परिणामेण सूचनाप्रसारणस्य, विपण्यप्रतिस्पर्धायाः च शिक्षाक्षेत्रे अप्रत्यक्षः प्रभावः अभवत् ।

विदेशीय व्यापार केन्द्र प्रचारफलतः विविधाः शैक्षिक-उत्पादाः, प्रौद्योगिक्याः च विश्वे तीव्रगत्या प्रसृताः । एतेन न केवलं दक्षिणकोरियादेशस्य कृते एआइ-शिक्षणसामग्री-टैब्लेट्-प्रवर्तनस्य सम्भावना प्राप्यते, अपितु विदेशीयशैक्षिक-उत्पादानाम् विषये मातापितृणां चिन्ता अपि तीव्रा भवतिदेशस्य बालकानां शैक्षिकआवश्यकतानां सांस्कृतिकपृष्ठभूमिं च यथार्थतया पूरयति वा इति चिन्ता ।

अपि,विदेशीय व्यापार केन्द्र प्रचारपरिणामतः विपण्यप्रतिस्पर्धा शिक्षाकम्पनीः निरन्तरं नूतनानि उत्पादनानि समाधानं च प्रक्षेपणं कर्तुं प्रेरयति। नवीनतायाः लाभस्य च अन्वेषणे शिक्षायाः सारं छात्राणां वास्तविक आवश्यकताः च उपेक्षिताः भवेयुः ।

एतस्याः परिस्थितेः सम्मुखे अस्माभिः चिन्तनीयं यत् मातापितृणां समाजस्य च चिन्तानां पूर्णतया विचारं कुर्वन् शैक्षिकविकासस्य प्रवर्धनार्थं नूतनानां प्रौद्योगिकीनां उपयोगः कथं करणीयः इति।आयातितशैक्षिकपदार्थाः विश्वसनीयगुणवत्तायुक्ताः स्थानीयशिक्षावातावरणाय च उपयुक्ताः स्युः इति सुनिश्चित्य सर्वकारेण शिक्षाविभागैः च पर्यवेक्षणं सुदृढं कर्तव्यम्।

तस्मिन् एव काले विद्यालयेषु शिक्षकेषु च स्वस्य शैक्षिकप्रौद्योगिकी-अनुप्रयोग-क्षमतासु निरन्तरं सुधारं कर्तुं आवश्यकता वर्तते तथा च छात्रान् इलेक्ट्रॉनिक-उपकरणानाम् एआइ-शिक्षणसामग्रीणां च तर्कसंगतरूपेण उपयोगं कर्तुं उत्तमरीत्या मार्गदर्शनं कर्तुं आवश्यकम् अस्ति।

संक्षेपेण दक्षिणकोरियादेशे एआइ-शिक्षणसामग्रीयुक्तानां टैब्लेट्-सङ्गणकानां प्रवर्तनेन प्रेरिता अभिभावक-याचिका अस्मान् शिक्षायाः प्रौद्योगिक्याः च एकीकरणस्य विषये चिन्तनस्य अवसरं प्रदाति।अस्माभिः शिक्षायां नूतनानां प्रौद्योगिकीनां प्रयोगस्य सावधानीपूर्वकं व्यवहारः करणीयः, शिक्षायाः स्थायिविकासः प्राप्तुं तस्य पक्षपातानां च पूर्णतया तौलनं कर्तव्यम्।