समाचारं
मुखपृष्ठम् > समाचारं

यूके-सर्वकारः कृत्रिमबुद्धिः आलिंगयति : न्यूनलाभयुक्ता कृत्रिमबुद्धिः रणनीतिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे कार्यभारं स्वीकृत्य ब्रिटिशप्रधानमन्त्री स्टारमरः कृत्रिमबुद्धेः व्ययस्य समीक्षां कुर्वन् अस्ति तथा च १.३ अरब पाउण्ड् मूल्यस्य तत्सम्बद्धं प्रौद्योगिकीनिवेशयोजनां रद्दं कृतवान्। पूर्वस्य कन्जर्वटिव-सर्वकारेण निर्मितायाः योजनायां एडिन्बर्ग-विश्वविद्यालये सुपरकम्प्यूटर्-विकासाय समर्थनार्थं ८० कोटि-पाउण्ड्-निवेशप्रतिबद्धता अन्तर्भवति स्म यद्यपि कृत्रिमबुद्धेः व्यापकक्षेत्रे व्ययः तुल्यकालिकः अल्पः अस्ति तथापि स्टारमरस्य सर्वकारः अद्यापि उद्योगनेतृणां प्रबलविरोधस्य सामनां करोति येषां मतं यत् एतत् दर्शयति यत् यूके-देशस्य नवीनतायाः समर्थने अधिकाधिकं न्यूनरुचिः अस्ति विशेषतः फ्रान्सदेशस्य तुलने देशः जननात्मककृत्रिमबुद्धेः यूरोपीयकेन्द्रस्य निर्माणार्थं प्रतिबद्धः अस्ति तथा च अद्यतनकाले एतस्य प्रौद्योगिक्याः आन्तरिकरूपेण विकासाय २.५ अरब यूरो निवेशं कर्तुं प्रतिबद्धः अस्ति ब्रिटिशसर्वकारः अपि सैन्फ्रांसिस्कोनगरे कार्यालयं उद्घाटयितुं स्वस्य एआइ सेफ्टी इन्स्टिट्यूट् इत्यस्य योजनां त्यक्तुं विचारयति इति सूत्रेण उक्तम्। कार्यालयं मूलतः अस्मिन् ग्रीष्मकाले उद्घाटयितुं निश्चितम् आसीत्, यत्र प्रतिव्यक्तिं कर्मचारिणां वेतनं एकलक्ष डॉलरात् अधिकं भविष्यति इति अपेक्षा आसीत् । अस्मिन् वर्षे जुलैमासे विज्ञानप्रौद्योगिकीमन्त्री केयरः आर्टिफिशियल इन्टेलिजेन्ससुरक्षासंस्थायाः सहसंस्थापकानाम् एकः निताशनराजकुमारं वरिष्ठनीतिसल्लाहकारपदात् निष्कासितवान् इति कथ्यते। यद्यपि नूतनप्रशासनस्य स्वपरामर्शदातृणां नियुक्तिः असामान्यं न भवति तथापि उद्योगे केचन मन्यन्ते यत् गोलीकाण्डः अबाध्यदोषः आसीत्।

तस्मिन् एव काले ब्रिटिशसर्वकारः अपि नूतनं कृत्रिमबुद्धिरणनीतिं विकसयति । टेक् उद्यमी मैट् क्लिफोर्डः अस्य रणनीत्याः शिल्पकाररूपेण कार्यं करिष्यति, यस्याः अनावरणं अस्मिन् मासे भविष्यति इति एकः सूत्रः अवदत्। तस्य रणनीतिः सार्वजनिकक्षेत्रे कृत्रिमबुद्धेः स्वीकरणं प्रवर्धयितुं कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च साधनरूपेण केन्द्रीभूता अस्ति, तथैव उद्योगे प्रत्यक्षसरकारीनिवेशे कटौतीं कर्तुं च केन्द्रीभूता अस्ति एकः सर्वकारस्य प्रवक्ता अवदत् यत् सर्वकारः कृत्रिमबुद्धेः परिवर्तनकारीशक्तिं स्वीकृत्य सम्पूर्णे यूके-देशे जनानां कृते विकासस्य अवसरान् निर्मातुं प्रौद्योगिक्याः उपयोगाय प्रतिबद्धः अस्ति।

अस्मिन् समये ब्रिटिशसर्वकारेण कृताः कार्याणि अपि कृत्रिमबुद्धिप्रौद्योगिक्याः वैश्विकं बलं प्रतिबिम्बयन्ति । अनेके देशाः स्वास्थ्यसेवा, शिक्षा इत्यादिक्षेत्रेषु सार्वजनिकसेवासु सुधारं कर्तुं कृत्रिमबुद्धेः उपयोगः कथं करणीयः इति अन्वेषणं आरब्धवन्तः तस्मिन् एव काले केचन देशाः प्रौद्योगिकीविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं कृत्रिमबुद्धिसंशोधनविकासयोः निवेशं कुर्वन्ति ।

आव्हानानि अवसराः च

यद्यपि ब्रिटिशसर्वकारः कृत्रिमबुद्धेः अनुप्रयोगं सक्रियरूपेण प्रवर्धयति तथापि तस्य समक्षं आव्हानानि अपि सन्ति : १.

  1. व्ययनियन्त्रणम् : १. कृत्रिमबुद्धिप्रौद्योगिक्याः उच्चव्ययस्य विषये बहवः देशाः चिन्तिताः सन्ति । यूके-सर्वकारेण एआइ-प्रौद्योगिक्याः विशाल-क्षमतायाः सदुपयोगं कृत्वा व्यय-जोखिम-नियन्त्रणयोः सन्तुलनं अन्वेष्टव्यम् ।
  2. अपर्याप्तप्रतिभाः : १. कृत्रिमबुद्धिप्रौद्योगिक्याः विकासाय, अनुप्रयोगाय च बहूनां व्यावसायिकप्रतिभानां आवश्यकता वर्तते । कृत्रिमबुद्धेः विकासाय समर्थनार्थं ब्रिटिशसर्वकारेण अधिकप्रतिभाः सक्रियरूपेण आकर्षयितुं संवर्धयितुं च आवश्यकता वर्तते।
  3. नैतिकविषयाः : १. कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन केचन नैतिकविषयाः अपि आगताः, यथा दत्तांशगोपनीयता, कृत्रिमबुद्धेः सामाजिकप्रभावः इत्यादयः । कृत्रिमबुद्धिप्रौद्योगिक्याः सुरक्षितं निष्पक्षं च विकासं सुनिश्चित्य ब्रिटिशसर्वकारेण तदनुरूपाः कानूनाः, नियमाः, नीतयः च निर्मातुं आवश्यकाः सन्ति

सर्वेषु सर्वेषु ब्रिटिशसर्वकारः कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगदिशायाः अन्वेषणं कृत्वा नूतनानां रणनीतीनां निर्माणं कुर्वन् अस्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन अहं मन्ये यत् ब्रिटिशसर्वकारः उपयुक्तसमाधानं ज्ञात्वा वास्तविकसामाजिकसमस्यासु कृत्रिमबुद्धिप्रौद्योगिकीप्रयोक्तुं शक्नोति।